Enter your Email Address to subscribe to our newsletters
गुवाहाटी (असमः), 13 सितम्बरमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अवदत् यत् भाद्रमासः राष्ट्रस्य सांस्कृतिक-आध्यात्मिकजीवने विशेषं महत्त्वं धारयति। तेनोक्तं यत् अयं मासः भगवान्श्रीकृष्णजन्माष्टमी, महापुरुषः श्रीमन्तशङ्करदेवस्य पुण्यतिथिः, महापुरुषः माधवदेवस्य च पुण्यतिथिः—एतेन अधिकं पवित्रः भवति।
शुक्रवासरे महापुरुषमाधवदेवस्य पुण्यतिथौ नलबाडीनगरस्थे श्रीश्रीहरिमन्दिरप्राङ्गणे सप्तसहस्राधिकाः महिला-श्रद्धालवः “दिहानाम” इत्यस्य आयोजनं कृतवन्त्यः। मुख्यमन्त्रिणा एषः उत्सवः गहनरमणीयः आध्यात्मिकदृश्यश्च इति वर्णितः।
डॉ. सरमा उभयोः महापुरुषयोः चरणयोः कृतज्ञतां व्यक्त्वा नामप्रसङ्गेन आत्मनः श्रद्धाम् अर्प्य अवदत् यत् एषः असमियसमाजस्य गाढाभक्तेः सांस्कृतिकमूलानां च प्रतीकः अस्ति।
हिन्दुस्थान समाचार