षड्विंशतिलक्षाधिकदीपप्रज्वलनेन दीप्तिता भविष्यति अयोध्या।
अवदत् पर्यटनमन्त्री – “निःप्रदूषणदीपावलिः अयोध्यायाः सांस्कृतिकं वैभवं प्रदर्शयिष्यति।” लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। योगिसर्वकारेण अयोध्यायां दीपोत्सवः–२५ भव्यः दिव्यश्च करणीयः इति संकल्पः कृतः।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशेन पर्य
अयोध्या से जुड़ी दीपोत्सव की पुरानी फोटो


अवदत् पर्यटनमन्त्री – “निःप्रदूषणदीपावलिः अयोध्यायाः सांस्कृतिकं वैभवं प्रदर्शयिष्यति।”

लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। योगिसर्वकारेण अयोध्यायां दीपोत्सवः–२५ भव्यः दिव्यश्च करणीयः इति संकल्पः कृतः।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य निर्देशेन पर्यटनविभागेन अक्तुबरमासस्य उन्नविंशे दिने दीपोत्सवे हरितविस्फोटकानां प्रदर्शनं भविष्यति। एषः आयोजनः अन्तर्राष्ट्रीयमानकानां निःप्रदूषणविस्फोटकानाम् आधारः भविष्यति। एषः विस्फोटकप्रकारः सम्पूर्णतः प्रदूषणरहितः भविष्यति। तस्मिन्नेव दीपोत्सवे पर्यटकानां कृते सङ्गीततन्त्रज्ञानयोः संयोजनेन नूतनं कोरियोग्राफप्रदर्शनं दृश्यं श्राव्यं च भविष्यति।

पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः शनिवासरे अवदत् – “दीपोत्सव–२५ अवसरः सरयूनद्याः घाटेषु रामपदीषु च षड्विंशतिलक्षाधिकाः दीपाः प्रदीप्यन्ते, ये दीपाः भगवानरामस्य अयोध्याप्रत्यागमनस्य प्रतीकत्वेन अनेकेषां श्रद्धालूनाम् आस्थाप्रकाशं प्रसारयिष्यन्ति।”

भक्तिभावपूरितेषु प्रस्तुतिषु अस्यां वार्षिके हरितविस्फोटकप्रदर्शनमेव प्रमुखाकर्षणं भविष्यति, यत् आस्थां नवोन्मेषं च एकत्री कृत्वा निःप्रदूषणवर्णवर्णकदीप्त्या जगत् आलोकयिष्यति। दशकलापर्यन्तं चलिष्यति एषः कार्यक्रमः सङ्गीतलेज़रप्रभावैः आधुनिकनृत्यविन्यासेन च शोभितः भविष्यति। उन्नतिमानेषु मीट्रेषु उत्थायमानाः विस्फोटकदीप्तयः सरयूनद्याः जले अद्भुतं प्रतिबिम्बं प्रसारयिष्यन्ति, यत् दृश्यं सर्वं जनसमूहं रोमाञ्चयिष्यति।

तेन अवदत् – “मुख्यमन्त्रिणः संकल्पानुसारं दीपोत्सवः–२५ दिव्यः भव्यश्च करणीयः। अस्मिन् समये षड्विंशतिलक्षाधिकदीपप्रज्वलनं निःप्रदूषणविस्फोटकप्रदर्शनं च समन्वित्य अयोध्यायाः सांस्कृतिकं वैभवं विश्वसमीपे प्रदर्शयिष्यामः। एषः अनुभवः प्रत्येकस्य श्रद्धालोः कृते अविस्मरणीयः भविष्यति।”

पर्यटनसंस्कृतिविभागस्य प्रमुखसचिवः मुकेशकुमारमेश्रामः उक्तवान् – “अस्मिन् वर्षे दीपोत्सवः–२५ परम्परानवोन्मेषयोः उत्सवः भविष्यति। पर्यावरणमित्राणि विन्यासयुक्तानि विस्फोटकानि च अस्माकं स्थायित्वप्रतिज्ञां सर्वेषु श्रद्धालुषु प्रेषयिष्यन्ति। अयोध्यायाः धरोहरं च विश्वमञ्चे प्रस्तास्यन्ति। एषः केवलं उत्तरप्रदेशस्य न, अपि तु समस्तभारतस्य गौरवः।”

हिन्दुस्थान समाचार / Dheeraj Maithani