भारतीयजनतापक्षः प्रधानमन्त्रिणो नरेन्द्रमोदिनः जन्मदिवसस्य अवसरं सेवापाक्षिक इत्याख्यया आयोजयिष्यति।
धौलपुरम्, 13 सितंबरमासः (हि.स.)। जनपदभारतीयजनतापक्षकार्यालये धौलपुरे शनिवासरे “सेवा पाक्षिक” कार्यक्रमस्य कार्यशाला आयोजिता। अस्मिन् कार्यशाले प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिनं सेवा पाक्षिकरूपेण कथं मननीयम् इति विषयः मन्थितः। कार्यशालायाः अध्य
भाजपा सेवा पखवाडे के रूप में मनाएगी प्रधानमंत्री मोदी का जन्मदिन


धौलपुरम्, 13 सितंबरमासः (हि.स.)। जनपदभारतीयजनतापक्षकार्यालये धौलपुरे शनिवासरे “सेवा पाक्षिक” कार्यक्रमस्य कार्यशाला आयोजिता। अस्मिन् कार्यशाले प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिनं सेवा पाक्षिकरूपेण कथं मननीयम् इति विषयः मन्थितः।

कार्यशालायाः अध्यक्षतां कुर्वन् जिलाध्यक्षः राजवीरसिंहः राजावत उक्तवान् यत्—प्रधानमन्त्री नरेन्द्रमोदी विकासपुरुषः, यस्य प्रभावेन भारतस्य कीर्तिः विश्वमञ्चे ध्वजिताऽस्ति। एतादृशस्य प्रधानमन्त्रिणः जन्मदिनं भारतीयजनतापक्षेण “सेवा पाक्षिक” इत्याख्यया मन्यते। पञ्चदशदिनानि सञ्चालितेषु कार्यक्रमेषु, गली-मोहल्ल-ग्राम-पञ्चायत-बूथस्तरपर्यन्तं मोदिसरकारया कृताः जनहितकारिणः योजनाः सेवा-माध्यमेन जनजनपर्यन्तं प्रापयिष्यन्ति।

मुख्यवक्ता करौलीपूर्वजिलाध्यक्षः बृजलाल डिकोलिया अवदत्—प्रधानमन्त्री आमजनहिताय निशामपि अवकाशं विना सेवाभावेन निरन्तरं कार्यं कुर्वन्ति, अस्माभिः तेषामादर्शः ग्राह्यः।

कार्यक्रमस्य सफलसञ्चालनाय जिलामहामन्त्री अनिलगोयलः जिलासंयोजकः नियुक्तः, मजनसिंह जादौन, राहुलराणा, शशित्यागी, पंकजशर्मा च सहसंयोजकाः नियोजिताः।

जिलासहप्रभारी लोकेशः चतुर्वेदी, वरिष्ठनेत्री नीरजा अशोकशर्मा, भाजपा नेता डा. शिवचरणः कुशवाहा, पूर्वजिलाध्यक्षौ श्रवणकुमारवर्मा तथा सतेंद्रः पाराशर सहितान्ये अपि पदाधिकारिणः कार्यशालायां उपस्थिताः आसन्।

उक्तं च यत्—१७ सितम्बरात् २ अक्टूबरपर्यन्तं पाक्षिकरूपेण सञ्चारिष्यते। आरम्भः भविष्यति १७ सितम्बर प्रधानमन्त्रिणः जन्मदिने जनपदब्लड्बैंक-धौलपुरे रक्तदानशिविरे स्वच्छताअभियानेन। ततः अन्यानि सेवा-संबद्धानि आयोजनानि अपि क्रियन्ते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani