Enter your Email Address to subscribe to our newsletters
कोलकाता, 13 सितम्बरमासः (हि.स.)। कलकत्ता उच्चन्यायालयस्य मुख्यन्यायाधीशः टी.एस. शिवगणनम् अवदत् यत् न्यायपालिका कार्यपालिका च मध्ये कूटनीतिः अतीव आवश्यका, स्वीयकार्यकालेन तयोः मध्ये समतुलनं धारयितुं प्रयासः कृतः। शनिवासरे राज्यसरकारस्य ओरतः टाउन हॉल इत्यत्र आयोजिते विदायिसभायां सः एतद् उक्तवान्।
मुख्यन्यायाधीशः शिवगणनम् १५ सितम्बर दिनाङ्के निवृत्तिः भविष्यति। सः अवदत् यत् कोलकाता नगरं सदैव आत्मीयतया स्वीकृतवन्। सः अक्टूबर २०२१ तमे वर्षे उच्चन्यायालये न्यायाधीशरूपेण संलग्नः जातः, ततः मई २०२३ तमे मासे मुख्यन्यायाधीशपदभारं स्वीकृतवान्।
सः उक्तवान् — “मुख्यन्यायाधीशस्य अर्थः न्यायपालिका राज्यं च मध्ये सूक्ष्मं समतुलनं स्थापयितुम्। कूटनीतिः उभयतः आवश्यकाः, यतः अन्यथा भावः जायेत यत् न्यायपालिका कार्यपालिकाया अधीनम् इति।”
सभायां पश्चिमबंगालस्य मुख्यमन्त्रिणी ममता बनर्जी, न्यायिकसचिवः सिद्धार्थ कञ्जिलालः, विधिमन्त्री मलय घटकः च प्रशंसिताः। सः अवदत् यत् एषां दृढसहयोगेन राज्यस्य न्यायपालिकायाः कृते अनेके विकासकार्याति सम्भविताः। शिवगणनम् प्रकटितवान् यत् स्वीयत्रिवार्षिककार्यकाले मुख्यमन्त्रिण्या तं कदापि निराशं न प्रेषितम्।
विशेषतया स्मरणीयं यत् मुख्यन्यायाधीशस्य कृते राज्यसरकारतः आयोजितं विदायिसमारोहः २०१२ तमे वर्षे न्यायमूर्ति जय नारायण पटेलस्य कृते एव अभवत्।
मुख्यन्यायाधीशः शिवगणनम् १६ सितम्बर १९६३ तमे वर्षे जातः। १९८६ तमे वर्षे तमिळनाडु बार काउन्सिल् मध्ये नामाङ्कनं कृतवान्। मार्च २००९ तमे वर्षे मद्रास उच्चन्यायालयस्य अतिरिक्तन्यायाधीशः नियुक्तः अभवत्, ततः मार्च २०११ तमे वर्षे स्थायीन्यायाधीशः नियुक्तः अभवत्।
---------------------
हिन्दुस्थान समाचार / अंशु गुप्ता