वंचनाप्रकरणे पूर्व आईपीएस तदीय पत्न्याश्च​ विरुद्धों प्रकरणमंकितम्
लखनऊ, 13 सितंबरमासः (हि.स.)। लखनऊ नगरस्य तालकटोराथानाक्षेत्रे शुक्रवासरे पूर्व-आईपीएस-अधिकारी तस्य पत्नी च विरुद्धं प्रकरणं पञ्जीकृतम्। अस्मिन् विषयेषु पूर्व-आईपीएस-अमिताभः उक्तवान् यत् एषः अभियोगः राजनैतिक-प्रतिशोधकारणेन कृतः अस्ति। अस्माकं पूर्णं व
पूर्व आईपीएस अमिताभ ठाकुर उनकी पत्नी नूतन ठाकुर


लखनऊ, 13 सितंबरमासः (हि.स.)। लखनऊ नगरस्य तालकटोराथानाक्षेत्रे शुक्रवासरे पूर्व-आईपीएस-अधिकारी तस्य पत्नी च विरुद्धं प्रकरणं पञ्जीकृतम्। अस्मिन् विषयेषु पूर्व-आईपीएस-अमिताभः उक्तवान् यत् एषः अभियोगः राजनैतिक-प्रतिशोधकारणेन कृतः अस्ति। अस्माकं पूर्णं विश्वासं यत् वयं स्वान् निर्दोषान् प्रमाणयिष्यामः।थानाप्रभारी कुलदीप- दुबे नामकः अवदत् यत् पूर्व-आईपीएस-अमिताभ-ठाकुरः तस्य पत्नी नूतन-ठाकुरि च विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति।

अभियोजकः स्व-तहरीर्-निवेदने आरोपं कृतवान् यत् सन् 1999 तस्मिन् काले यदा अमिताभः देवरिया-जनपदे पुलिस-अध्यक्षपदे नियुक्तः आसीत्, तदा नूतन-ठाकुरि देवरियायाः जिला-उद्योग-केन्द्रात् औद्योगिकं प्लाट् (संख्या बी-2) आरक्षितवती। तत्र अमिताभः पत्न्यै नूतनायै सर्वथा साहाय्यं दत्तवान्।

अपि च नूतन-ठाकुरि तदा प्लाट्-ग्रहणकाले स्वस्य नाम तथा स्व-पतिनः नाम च वास्तविकस्थानात् परिवर्त्य अभिजात-ठाकुर इति अमिताभस्य नाम निर्दिश्य, बिहार-राज्यस्य सीतामढी-खैरा इति निवासं लिखित्वा, स्वं च नाम नूतन-ठाकुर्यात् परिवर्त्य नूतन-देवी इति कृतवती। अभियोजकः उक्तवान् यत् एषा सर्वं नूतन-देव्याः योजनया कृतम्, यस्मिन् तस्याः पति अमिताभः पूर्णं साहाय्यं कृतवान्।

थानाप्रभारी अवदत् यत् तालकटोरा-स्थित-आवास-विकास-कालोनी-निवासी संजय-शर्मा नामकः तहरीरं दत्वा आरोपं कृतवान्—“पूर्व-आईपीएसः तस्य पत्नी च साजिशया धोखाधडी कृत्वा एषं कार्यं कृतवन्तौ।” एतत्सम्बद्धं तथ्यानि आधृत्य अनुसंधानं प्रवर्तते।

--------------

हिन्दुस्थान समाचार