Enter your Email Address to subscribe to our newsletters
कोलकाता, 13 सितम्बरमासः (हि.स.)। पश्चिमबङ्गे विधानसभा-निर्वाचनानि समीपवर्तिनः भवन्ति इत्यस्मिन् सन्दर्भे राजनीतिकचेष्टाः तीव्रतराः जाताः। कूचबिहारजिल्लायाः तृणमूलकाँग्रेस्-नेतृत्वेन दुर्गापूजां जनसम्बन्धस्य साधनं कृत्वा योजनाः निर्मिताः। अस्मिन् वर्षे राज्यसत्तायाः पक्षेण प्रत्येकं क्लबं प्रती एकलक्ष्यधिकं दशसहस्ररूप्यकाणि दत्तानि। तस्मात् अतिरिक्ततया कूचबिहारजिल्लायाः कतिपयक्लब्भ्यः पृथग्भूतं चन्दं दातुं योजना अपि कृता।
प्राप्तसूचनानुसारं कूचबिहारदक्षिणविधानसभाक्षेत्रे न्यूनातिन्यूनं द्विशतं क्लब्भ्यः पक्षेण ‘सहायता’ प्रदास्यते। पक्षीय-स्रोताः वदन्ति यत् एषां क्लब्भ्यः सहयोगेन शासनपक्षः केवलं दुर्गापूजाकाले शोभायात्रामेव न आयोजयिष्यति, अपि तु “आगमन्योत्सव” नाम्ना कार्यक्रमेन अपि कार्यकर्तॄन् जनं च संयोजयितुं यत्नं करिष्यति।
राजनीतिकविशारदाः मन्यन्ते यत् गतविधानसभाचुनावेऽस्मिन् क्षेत्रे तृणमूल-भाजपयोः मध्ये तीव्रः स्पर्धा जाता आसीत्, अन्ते च भाजपाप्रत्याशी विजयं प्राप्तवान्। अस्मिन् वर्षे तु तृणमूल् पक्षः एतत्स्थानं प्राप्तुं सर्वां शक्तिं निवेशयति। तस्मात् सामाजिक-सांस्कृतिक-आयोजनैः जनसम्पर्कवृद्धिः क्रियते।
तृणमूलकाँग्रेसः 16 सितम्बरतिथौ कूचबिहारनगर्यां मुख्यमन्त्रिणं ममताबanerjīm अभिनन्द्य एकां शोभायात्रां कर्तुं योजनां कृतवती। कार्यक्रमस्य अनन्तरं क्लब्भ्यः चन्दः दास्यते। तदर्थं प्रत्येकक्लबं स्वस्वबैनरं आनयितुं निर्दिष्टम्। क्षेत्रीयाध्यक्षेभ्यः बूथस्तरनेतेभ्यश्च क्लबप्रबन्धनसमित्याः सह सम्पर्कं साध्य सूचीं निर्मातुं दायित्वं दत्तम्।तस्मात् पूर्वं शनिवासरे कूचबिहारस्य उत्सव-आडिटोरियम् मध्ये “आगमन्योत्सवः” आयोज्यते। तत्र क्लबसमितीनां अध्यक्षाः सचिवाश्च आमन्त्रिताः। तस्मिन् कार्यक्रमे पक्षनेतृभिः तैः सह संवादः अपि भविष्यति।
एवंप्रकारेण तृणमूलेन स्वस्य ब्लॉक-नेतृत्वं प्रति निर्देशः कृतः यत् ते पण्डालेषु स्टॉल् स्थापयन्तु, यत्र पक्षपत्रिका मुख्यमन्त्रिणः लिखितानि ग्रन्थाश्च वितरणीयाः। अस्य लक्ष्यं दुर्गापूजाकाले संगच्छमानां महाजनानां आकर्षणं, तेषां च पक्षे संगमनं च।कूचबिहारजिल्लातृणमूलकाँग्रेसाध्यक्षः अभिजीतदेभौमिकः अवदत्— “गतवर्षात् एव कूचबिहारदक्षिणविधानसभाक्षेत्रस्य क्लब्भिः सह शोभायात्रा आयोज्यते स्म। अस्मिन् वर्षे तु तस्य सह आगमन्योत्सवोऽपि भविष्यति। क्लबाधिकारिणः आमन्त्र्य तैः सह संवादः करिष्यते। ये क्लब्भ्यः चन्दं याचिष्यन्ति, तेभ्यः चन्दः दास्यते।” किन्तु सः न स्पष्टं कृतवान् यत् कियत् धनराशिः दास्यते।
हिन्दुस्थान समाचार