Enter your Email Address to subscribe to our newsletters
८८ प्रतिशतात् अधिकाः अभ्यर्थिनः प्रथमप्राथमिकताया जनपदम् अलभन्त।
लखनऊनगरम्, 13 सितंबरमासः (हि.स.)। विभागेन स्वीयमानवसंसाधनस्य वृद्धिं कर्तुम्, विभागीययोजनानां त्वरितगत्याः प्रवर्तनं च साधयितुमुद्दिश्य १७ नवम्बर् २०२१ तमे दिने उत्तरप्रदेशाधीनस्थसेवाचयनआयोगं प्रति मुख्यसेविकायाः २६९३ रिक्तपदेषु नियुक्त्यर्थं अधियाचनं प्रेषितम्। २४ सितम्बर् २०२३ तमे दिने आयोगेन मुख्यपरीक्षा आयोजिता, यस्य परिणामः २ जुलाई २०२५ तमे दिने प्रकाशितः।
अस्याः प्रक्रियायाः क्रमस्य अन्तराले नवचयनिताः २४२५ मुख्यसेविकाः २७ अगस्त् २०२५ तमे दिने लोकभवने मुख्यमन्त्रिणा योगी आदित्यनाथेन करकमलैः नियुक्तिपत्रैः, अन्येषु जनपदेषु स्थानीयजनप्रतिनिधिभिः नियुक्तिपत्रैः समुपकृताः।
अनुक्रमेण विभागेन ऑनलाइन प्रीफ्रेंस कम मेरिट बेस्ड एलोकेशन नाम्नी पद्धतिः स्वीक्रिया, यया स्वच्छा पारदर्शिनी व्यवस्था निर्मिता, यस्याः अन्तर्गतं सर्वाः चयनिताः मुख्यसेविकाः जनपदेषु तैनाताः।
एतत् जानकारीं बालविकाससेवा-पुष्टाहारनिदेशिका सरनीत् कौर् ब्रोका इत्यनेन प्रदत्ता। तेनोक्तं यत् नवचयनितानां नियुक्त्यर्थं विशेषः ऑनलाइनपोर्टलः विभागेन विकसितः। शासनात् अनुमोदितनीतेः अनुसारं ६९ जनपदाः विकल्पार्थं उद्घाटिताः, येषु ६०% वा तस्मात् अधिकानि मुख्यसेविकापदानि रिक्तानि। येषां पदोन्नतिः बालविकासपरियोजनाधिकरिपदे जाताः, तेषां रिक्तपदानि अपि समाविष्टानि। अभ्यर्थिभिः मोबाइलबन्धनेन प्राप्तेण ओटीपी द्वारं पटले प्रवेशः कृतः।
सफलप्रवेशे मुख्यसेविकाभिः उपलब्धरिक्तपदानि दृष्ट्वा जनपदवरीयताः चयनाः कृताः। सर्वे जनपदाः अनिवार्यतया पूरयितव्याः आसन्। ततः पुष्टिकरणार्थं एसएमएसः अपि प्राप्तः। अन्ततः विकल्पान् पूर्णतया पिधाय प्रिन्ट्स्वरूपेण प्रतिलिपिः लब्धा।
जनपदाः मेरिटानुसारं, अर्थात् परीक्षायामधिगतानामङ्कानां क्रमानुसारं, अभ्यर्थिभ्यः आवंटिताः। समग्रप्रक्रिया निष्पक्षतया, पारदर्शितया, शीघ्रगत्या च सम्पन्ना।
४७३० रिक्तपदानां कृते ६९ जनपदेषु २४२५ अभ्यर्थिभिः विकल्पाः दत्ताः। तेषु २४०३ अभ्यर्थिभ्यः वरीयतानुसारं आवंटनं जातम्, केवलं २२ अभ्यर्थिभ्यः रैण्डम्-आवंटनं कृतम्।
विशेषतः ८८.२२% (२१२० अभ्यर्थिनः) प्रथमवरीयतां प्राप्तवन्तः। ८.४१% द्वितीयवरीयताम्, १.४१% (३४) तृतीयवरीयताम्, १.२१% (२९) चतुर्थी, ०.४६% (११) पञ्चमी, ०.२५% (६) षष्ठी, ०.०४% (१) सप्तमी वरीयतां प्राप्तवन्तः।
एवं महिला-बालविकासविभागस्य प्रयासः तन्त्रज्ञानोपयोगेन तीव्रगत्याः, पारदर्शिन्याः, विश्वासपूर्णायाः च नियुक्तिप्रक्रियायाः दिशि एकः महत्त्वपूर्णः पादः जातः।
अन्ततः नियुक्त्यादेशाः ई-मेलद्वारा सम्बन्धितजिलाधिकारी-जिलाकार्यक्रमाधिकृतयोः प्रेषिताः, विभागस्य जालपृष्ठे balvikasup.gov.in इत्यस्मिन् अपि प्रकाशिताः। अभ्यर्थिभ्यः पंजीकृत सञ्चारेण अपि नियुक्त्यादेशः प्रेष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani