Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 13 सितंबरमासः (हि.स.)। “हिन्दी भारतीयसंस्कृतेः सभ्यतायाः च आत्मा अस्ति” — डॉ. सुधाराणी पाण्डे
डॉ. सुधारानी पाण्डे अवदत् यत् हिन्दी केवलं भाषा न, अपितु भारतीयसंस्कृतेः, भारतीयसभ्यतायाः च मूलस्वरूपं धारयति। अस्या भाषायाः माध्यमेन भारतस्य परम्परा, साहित्य, ज्ञान-विज्ञानं, चिन्तनधारा च पीढीपरम्परया सञ्चार्यते।
सा अभ्यधात् यत् हिन्दीभाषायाः प्रसारः केवलम् उत्तरभारतपर्यन्तं नास्ति, किन्तु सम्पूर्णे भारतवर्षेऽपि अस्या प्रभावः दृश्यमानः। धार्मिकेषु, सामाजिकेषु, सांस्कृतिकेषु च आयोजनेषु हिन्दीप्रमुखं स्थानं धारयति।
तस्याः मतं यत् हिन्दी भारतीयानां एकीकरणस्य साधनं, सांस्कृतिकसामञ्जस्यस्य दूतः, लोकमानसस्य भावनानां च सशक्तं माध्यमं भवति।
--------------
हिन्दुस्थान समाचार / Dheeraj Maithani