मुख्यमन्त्रिणा प्रगत-न्यूरो-विज्ञान-केंद्रस्य उद्घाटनं कृतम्, मस्तिष्क-सम्बद्ध-रोगाणां चिकित्सा भविष्यति।
मुख्यमन्त्रिणा समारोहे एव २९८ कोटि रूप्यक-मूल्यानां परियोजनानां लोकार्पणं शिलान्यासं च कृतम् लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथेन शनिवासरे इन्दिरा-गान्धी-प्रतिष्ठाने आयोजिते डॉ. राममनोहर-लोहिाया आयुर्विज्ञा
स्थापना दिवस समारोह में सम्मान पत्र देते मुख्यमंत्री


मुख्यमन्त्रिणा समारोहे एव २९८ कोटि रूप्यक-मूल्यानां परियोजनानां लोकार्पणं शिलान्यासं च कृतम्

लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथेन शनिवासरे इन्दिरा-गान्धी-प्रतिष्ठाने आयोजिते डॉ. राममनोहर-लोहिाया आयुर्विज्ञान-संस्थानस्य स्थापना-दिवस-समारोहे २९८ कोटि रूप्यक-मूल्यानां परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। अस्मिन् अवसरे मुख्यमन्त्रिणा ५० कोटि रूप्यकमूल्ये गामा-नाइफ्-यन्त्रस्य उद्घाटनं, प्रदेशस्य च प्रथमस्य प्रगत-न्यूरो-विज्ञान-केंद्रस्य उद्घाटनं च कृतम्। तेन उत्तरप्रदेशे जनानां ब्रेन-ट्यूमर-आदिषु अन्येषु च मस्तिष्करोगेषु चिकित्सा सुलभा भविष्यति।

अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् लोहिाया-संस्थानम् केवलं १९ वर्षेषु २० शय्याभ्यः वर्धित्वा १३७५ शय्यायाः विस्तारं कृतम्। अधुना पूर्वउत्तरप्रदेशे इन्सेफेलाइटिस्-नाम्नी रोगे बालानां मृत्युः न भवति, तत्र हर्षोत्साहयोः वातावरणं विद्यते। तेन उक्तं यत् पूर्वउत्तरप्रदेशे गतवर्षेषु ५०,००० अधिकबालानां मृत्युः इन्सेफेलाइटिस्-रोगेण जातः आसीत्, किन्तु समूहमेलनस्य जागरूकतायाः च कारणेन अस्य रोगस्य निग्रहः सम्यग् जातः। स्वास्थ्यविभागस्य नेतृत्वे जातः एषः परिवर्तनः इदं प्रमाणयति—यदा सर्वे विभागाः संस्थानानि च सहकारेण कार्यं कुर्वन्ति, तदा सकारात्मकः परिणामः सम्भवति। एतेषां परिष्काराणां परिणामः जातः—यत्र पूर्वं भयस्य वातावरणम् आसीत्, तत्र अधुना हर्षोत्साहयोः वातावरणम् अस्ति।

मुख्यमन्त्रिणा उक्तं यत् कोरोनामहामारिकाले तन्त्रज्ञानस्य प्रयोगेन यथा जनसमूहेन नियन्त्रणं कृतः, अधुना अपि तं उपायं स्वीकरोमि चेत् चिकित्सालयेषु संस्थानानि च निबिडा न्यूनं कर्तुं शक्यते। टेली-परामर्श-सुविधा दूरेषु क्षेत्रेषु पी.एच्.सी., सी.एच्.सी., डिजिटल-चिकित्सालयेषु च प्रदाय रोगिणां परीक्षणं सम्यग् सम्पादयितुं शक्यते। स्वास्थ्यस्य विषये चर्चायाम् अनिवार्यतया सुश्रुतस्य चरकस्य च भारतीय-वैद्यस्य स्मरणं करणीयम्। भारतः लोके सर्वोत्तमान् वैद्यान् दत्तवान्, येषां योगदानं अप्रतिमम्। एतानि संस्थानानि स्वानुभवज्ञानाभ्यां चिकित्सा-क्षेत्रे अग्रे गन्तुं दिशां निर्मितवन्तः।

मुख्यमन्त्रिणा अपि उक्तं यत् उत्तरप्रदेशे मेडिकल्-डिवाइस्-पार्क्, फार्मा-पार्क् च विकासदिशि सकारात्मकः प्रयासः क्रियते। सी.एम्. अवदत् यत् गौतमबुद्धनगरस्य क्षेत्रे मेडिकल्-डिवाइस्-पार्क्, ललितपुरे फार्मा-पार्क् च कार्यं प्रवृत्तम् अस्ति। वयं प्रदेशं “उत्तमप्रदेशं” कर्तुं दिशि सततं कार्यं कुर्मः, यः कार्यः युद्धस्तरेण अपि अनुवर्तिष्यते।

अस्मिन् अवसरे उपमुख्यमन्त्री बृजेशपाठकः, राज्यमन्त्री मयंकेश्वरशरणसिंहः, प्रमुखसचिवः (चिकित्सा-स्वास्थ्य-शिक्षा) पार्थसारथि सेनशर्मा, संस्थानस्य निदेशकः प्रो. सी.एम्.सिंहः, डीन् प्रो. प्रद्युम्नसिंहः, सी.एम्.एस्. विक्रमसिंहः इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani