जम्मू-श्रीनगर राष्ट्रिय राजमार्गः लघु वाहनेभ्यः एकपरतया उद्घटितः
जम्मूः, 13 सितंबरमासः (हि.स.)।जम्मू-श्रीनगर राष्ट्रियमार्गः शनिवासरे लघुवाहनानां कृते एकपक्षीयः उद्घाटितः।वृत्तान्तानुसारं, अद्य लघुवाहनानि जम्मूतः श्रीनगरस्य दिशायां प्रेष्यन्ते। वाहनानां प्रस्थानाय मध्याह्नद्वयपर्यन्तं अनुमतिः दत्तवती।इदं निर्णयम्
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग बंद, मुगल रोड और सिंथन रोड यातायात के लिए खुला


जम्मूः, 13 सितंबरमासः (हि.स.)।जम्मू-श्रीनगर राष्ट्रियमार्गः शनिवासरे लघुवाहनानां कृते एकपक्षीयः उद्घाटितः।वृत्तान्तानुसारं, अद्य लघुवाहनानि जम्मूतः श्रीनगरस्य दिशायां प्रेष्यन्ते। वाहनानां प्रस्थानाय मध्याह्नद्वयपर्यन्तं अनुमतिः दत्तवती।इदं निर्णयम् एहतियातेन कृतम् इति मन्यते, यतः मार्गः अद्यापि पृष्ठभागे स्लिप्-रिस्की तथा कतिपय भागेषु क्षतिग्रस्तः अस्ति। मार्गस्य पूर्णरूपेण बहालीकरणे किंचित् दिवसाः अपि भविष्यन्ति।एतेन मध्ये SSG रोड् तथा मुघल् रोड् वाहनचार्याय उद्घाटिताः। मुघल् रोडे लघु-भारीवाहनानि अद्य शोपियातः जम्मूदिशायां प्रेष्यन्ते।

---

हिन्दुस्थान समाचार