Enter your Email Address to subscribe to our newsletters
कोलकाता, 13 सितम्बरमासः (हि.स.)।
तृणमूलकांग्रेसस्य सांसदा महुआ मोइत्रा इत्यस्या विवादास्पदवचनं प्रति दलान्तरदलाभ्यन्तरं च जातानां कटुः आलोचनानां मध्ये अपि सा स्वमतं परित्यक्तुं न अङ्गीकृतवती। नदिया जनपदस्य कृष्णनगर-जनप्रतिनिधिसभाक्षेत्रात् सांसद् महुआ मोइत्रा गतशुक्रवासररात्रौ स्वस्य एकस्मिन् विडियोसन्देशे अवदत् यत् स्ववचनं भारतीयजनतादलेन जानन् जानप्रयोजनेन विपरीतं रूपेण उपस्थापितम्।
अद्यतनकाले कृष्णनगरनगरस्य एकस्मिन् सार्वजनिकसभायाम् महुआ मोइत्रा मतुआ-समाजस्य राजनैतिकप्रवृत्तिषु टिप्पणीं कृतवती। सा अवदत् — संपूर्णवर्षं तु तृणमूलकांग्रेससहितं वर्तन्ते, योजनाभिः भृत्यभिः च लभमानाः आगच्छन्ति, किन्तु निर्वाचनकाले परम्परागत-हिन्दु-भावं गृह्णन्ति। कार्यं अपेक्षन्ते, मार्गः अपेक्ष्यते तर्हि ममता बनर्जी स्मृतौ आगच्छति। अस्य वाक्यस्य विडियो-चित्रणं प्रसारितं जातं, येन प्रदेशराजनीतौ चञ्चलता उत्पन्ना। दलस्यैव वरिष्ठनेत्री ममता बाला ठाकुर, या मतुआ-महासङ्घस्य नेतृत्वं करोति, महुआविरुद्धं प्राथमिकी-अभियोगपञ्जी (FIR) अपि दत्तवती।
एतस्मिन् विषये स्वयम् उद्घोषयन्ती महुआ अवदत् — मम वचनं विपरीततया, विकृत्य प्रस्तुतम्। वस्तुतः तु तृणमूलकांग्रेसः बनगांव-रानाघाट-इत्यादिषु मतुआ-प्रधानक्षेत्रेषु द्विवारं पराजयं प्राप्तवती, तथापि राज्यसरकारा तत्र विकासयोजनाः न स्थगितवती। अपरतः भारतीयजनतादलः पश्चिमबङ्गे पराजयात् अनन्तरं केन्द्रयोजनानां निधिं निरुद्धवान्। एष एव मम अभिप्रायः आसीत्।
स्मरणीयम् यत् बनगांव (उत्तर-चतुर्विंशतिपरगणा) रानाघाट (नदिया) इत्येतयोः क्षेत्रयोः मतुआ-समाजस्य प्रमुखः प्रभावः अस्ति, च 2019-2024 इत्युभयेषु लोकसभानिर्वाचनेषु भारतीयजनतादलेन विजयः लब्धः।
एतस्मिन्नेव मध्ये ऑल् इण्डिया मतुआ महासङ्घस्य न्यायशाखा—यस्याः नेतृत्वं तृणमूलकांग्रेसस्य राज्यसभासदस्या ममता बाला ठाकुर करोति—हरीनगर-थाने महुआ मोइत्रायाः विरुद्धम् प्राथमिकी-अभियोगपञ्जी दत्तवती। ततः पूर्वं महासङ्घेन मुख्यमन्त्रिणं ममतां बनर्जी प्रति पत्रं लिखित्वा याचितं यत् मोइत्रा सार्वजनिकं क्षमायाचनं करोतु।
महासङ्घेन गतसप्ताह एव एकं वक्तव्यं प्रकाशितं यत्र महुआयाः मतुआ-विरोधिवचनम् निन्दितं जातं, सार्वजनिकक्षमा अपेक्षिता च। किन्तु अद्यापि महुआ मोइत्रा न तु वचनं प्रत्याहृतवती, न च क्षमा याचिता, एतस्मात् कारणात् महासङ्घेन वैधानिककृत्यं स्वीकृतम्।
हिन्दुस्थान समाचार / Dheeraj Maithani