हुतात्मनः उमानाथ सिंहस्य बलिदानं विस्मर्तुं न शक्यते - कुलपतिः प्रो. वंदना
जौनपुरम्, 13 सितंबरमासः (हि.स)।उत्तरप्रदेशे जौनपुरजनपदे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य अभियान्त्रिकीसंस्थाने शनिवासरे अमरशहीदः उमानाथसिंहः इत्यस्य 31-वीं पुण्यतिथिः आचरिता। विश्वविद्यालयस्य कुलपत्नी प्रो. वन्दना सिंह महोदया, शहीदस्य प
अमर सिंह उमानाथ सिंह की पुण्य तिथि पर श्रद्धांजलि देते हुए कुलपति डॉ वंदना सिंह एवं पूर्व सांसद डॉ के पी सिंह


जौनपुरम्, 13 सितंबरमासः (हि.स)।उत्तरप्रदेशे जौनपुरजनपदे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य अभियान्त्रिकीसंस्थाने शनिवासरे अमरशहीदः उमानाथसिंहः इत्यस्य 31-वीं पुण्यतिथिः आचरिता। विश्वविद्यालयस्य कुलपत्नी प्रो. वन्दना सिंह महोदया, शहीदस्य पुत्रः पूर्वसांसदः डॉ. के.पी. सिंह च तस्याः प्रतिमायाः समक्षं माल्यार्पणं कृत्वा श्रद्धासुमनः समर्प्य तं स्मृतवन्तौ।तस्मिन् अवसरे कुलपत्नी प्रो. वन्दना सिंह अवदत् यत्— शहीदस्य उमानाथसिंहस्य बलिदानं, समर्पणं, तेन कृतानि कार्याणि च राष्ट्राय, धर्माय, समाजाय च अमूल्यानि। तस्य योगदानं सर्वेषां भारतीयानां प्रेरणास्रोतं अस्ति, स्मृतिभ्यः अपहर्तुं न शक्यते। देशस्य सेवायां तस्य अद्भुतः संघर्षः, आत्मबलिदानं च आगामिपीढिभिः सदा स्मरिष्यते।पूर्वसांसदः डॉ. के.पी. सिंह अपि शहीदस्य उमानाथसिंहस्य जीवनं राजनैतिकसंघर्षं च विस्तरेण निरूपितवान्। सः अवदत्— सः 13 अगस्त् 1938 तिथौ जौनपुरजनपदस्य महरूपुरग्रामे संस्कारितकुटुम्बे जातः। बाल्यकालादेव सः उत्तरदायित्वं, धैर्यं, राष्ट्रप्रेम च प्रदर्शितवान्। 1957 तमे वर्षे भारतीयजनसङ्घेन सह जुडित्वा राष्ट्रसेवां प्रारब्धवान्। खाद्यान्दोलनम् (1957), आपात्कालः (1975), रामजन्मभूम्याः आन्दोलनम् (1990) इत्येषु सहभागं कृत्वा कारागारयात्रामपि कृतवान्।तस्य निष्ठावान्, सरलता, संघर्षशीलता च नित्यं स्मरणीयानि।अस्मिन् कार्यक्रमे प्रो. राजकुमारः, प्रो. सन्तोषकुमारः, डॉ. रामनरेशयादवः, डॉ. दिव्येन्दुमिश्रः, श्यामत्रिपाठी, रमेशयादवः इत्यादयः अपि उपस्थिताः आसन्। बहुसंख्या छात्राः अपि उपस्थिताः भूत्वा शहीदस्य उमानाथसिंहस्य प्रति स्वानुभावान् प्रकटितवन्तः।

---------------

हिन्दुस्थान समाचार