Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 13 सितंबरमासः (हि.स)।उत्तरप्रदेशे जौनपुरजनपदे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य अभियान्त्रिकीसंस्थाने शनिवासरे अमरशहीदः उमानाथसिंहः इत्यस्य 31-वीं पुण्यतिथिः आचरिता। विश्वविद्यालयस्य कुलपत्नी प्रो. वन्दना सिंह महोदया, शहीदस्य पुत्रः पूर्वसांसदः डॉ. के.पी. सिंह च तस्याः प्रतिमायाः समक्षं माल्यार्पणं कृत्वा श्रद्धासुमनः समर्प्य तं स्मृतवन्तौ।तस्मिन् अवसरे कुलपत्नी प्रो. वन्दना सिंह अवदत् यत्— शहीदस्य उमानाथसिंहस्य बलिदानं, समर्पणं, तेन कृतानि कार्याणि च राष्ट्राय, धर्माय, समाजाय च अमूल्यानि। तस्य योगदानं सर्वेषां भारतीयानां प्रेरणास्रोतं अस्ति, स्मृतिभ्यः अपहर्तुं न शक्यते। देशस्य सेवायां तस्य अद्भुतः संघर्षः, आत्मबलिदानं च आगामिपीढिभिः सदा स्मरिष्यते।पूर्वसांसदः डॉ. के.पी. सिंह अपि शहीदस्य उमानाथसिंहस्य जीवनं राजनैतिकसंघर्षं च विस्तरेण निरूपितवान्। सः अवदत्— सः 13 अगस्त् 1938 तिथौ जौनपुरजनपदस्य महरूपुरग्रामे संस्कारितकुटुम्बे जातः। बाल्यकालादेव सः उत्तरदायित्वं, धैर्यं, राष्ट्रप्रेम च प्रदर्शितवान्। 1957 तमे वर्षे भारतीयजनसङ्घेन सह जुडित्वा राष्ट्रसेवां प्रारब्धवान्। खाद्यान्दोलनम् (1957), आपात्कालः (1975), रामजन्मभूम्याः आन्दोलनम् (1990) इत्येषु सहभागं कृत्वा कारागारयात्रामपि कृतवान्।तस्य निष्ठावान्, सरलता, संघर्षशीलता च नित्यं स्मरणीयानि।अस्मिन् कार्यक्रमे प्रो. राजकुमारः, प्रो. सन्तोषकुमारः, डॉ. रामनरेशयादवः, डॉ. दिव्येन्दुमिश्रः, श्यामत्रिपाठी, रमेशयादवः इत्यादयः अपि उपस्थिताः आसन्। बहुसंख्या छात्राः अपि उपस्थिताः भूत्वा शहीदस्य उमानाथसिंहस्य प्रति स्वानुभावान् प्रकटितवन्तः।
---------------
हिन्दुस्थान समाचार