उत्तरप्रदेशस्य महानिदेशकः राजीवकृष्णः चतुर्षु जनपदेषु आरक्षकद्व्यात् स्पष्टीकरणं याचितवान्।
लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य आरक्षकमहानिदेशकः (डीजीपी) राजीवकृष्णः शनिवासरस्य सायंकाले दृश्यमार्गेण सञ्चारसभा (दूरदर्शन-संवाद-सभा) अकुर्वत्। अस्मिन् जनश्रवणम्, न्यायव्यवस्था, सङ्गणकापराधः , नारीसुरक्षा च सम्बन्धितविषयाः समीक्षिता
वीडियो कॉन्फ्रेंसिंग करते यूपी डीजीपी संग अन्य पुलिस अधिकारी।


लखनऊनगरम्, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य आरक्षकमहानिदेशकः (डीजीपी) राजीवकृष्णः शनिवासरस्य सायंकाले दृश्यमार्गेण सञ्चारसभा (दूरदर्शन-संवाद-सभा) अकुर्वत्। अस्मिन् जनश्रवणम्, न्यायव्यवस्था, सङ्गणकापराधः , नारीसुरक्षा च सम्बन्धितविषयाः समीक्षिता: आसन्। जून–जुलाई–अगस्त्-मासत्रयं प्राप्तानां जनगन्धनानां निस्तारणस्य प्रतिवेदनं गृहीतम्।

समीक्षायां ज्ञातं यत् पञ्चसप्तत्यधिकजनपदेषु षट्पञ्चाशत् जनपदेषु गन्धनानां संख्या न्यूनाभूत्, विंशतिजनपदेषु वृद्धिर्जाता। एतेषु विंशतिजनपदेषु षट्सु सर्वाधिकवृद्धिः दृष्टा। तत्र गन्धनानां शिथिलं पर्यवेक्षणं दृष्ट्वा आरक्षकमहानिदेशकः अप्रसन्नः भूत्वा देवरिया–सम्भल–कौशाम्बी–बदायूँ-जनपदानां आरक्षकाध्यक्ष:, गाजियाबाद–वाराणस्योः आरक्षक-आयुक्तौ च स्पष्टीकरणं प्रार्थितवान्।

महानिदेशकः उक्तवान्—जनगन्धनाः सर्वोच्चप्राथम्येन स्वीकरणीयाः, तेषां कारणानि निवारणीयानि। क्षेत्राधिकारिभिः सक्रियं दायित्वं गृह्य गन्धनानां निस्तारणे तत्परता आवश्यकाऽस्ति। तत्र केन्द्रीकृतः दृष्टिकोणः अपेक्षितः।

आरक्षककर्मिणां विरुद्धं प्राप्ताः गन्धनापत्राणि अपि समीक्षितानि। झाँसी–बहराइच्–लखनऊ–जौनपुर–कानपुर–आग्रा–जनपदेषु अधिकतमाः गन्धनाः प्राप्ताः। तस्मात् आदेशः दत्तः—येषां आरक्षककर्मिणां विरुद्धं सर्वाधिकाः गन्धनाः, ते चिह्नीयन्ताम्, तेषां सूचिः रच्यताम्। जनपदीयप्रभारी स्वयम् अनुवर्तनं करोतु। यदि गन्धना यथार्था, तर्हि वरिष्ठः अधिकारी व्यक्तिगतं संवादं कृत्वा सत्यं ज्ञापयेत्, ततः दोषिणः विरुद्धं तत्क्षणं कार्यं क्रियेताम्।

सः अवदत्—“जनबल-व्यवस्थापनम् प्रशिक्षणं च अतीव महत्त्वपूर्णम्। यः यत्र योग्यः, तस्मै तत्रैव दायित्वं दत्तं चेत् समस्या स्वतः निवार्यते। पीडितेन सह संवेदनशीलव्यवहारः करणीयः। अपराधिनः प्रति कठोरकार्यवाही करणीया। कोऽपि आक्रोशितः यदि, तदा धैर्येण सह संवेदनशीलसंवादः कृत्वा समाधानं करणीयम्।”

कानून-व्यवस्थायां सः अवदत्—लघुतमापि घटना चेत्, तदा सजगता, संवेदनशीलता, शीघ्रकार्यं च आवश्यकम्। यदि कोऽपि विषयः विक्षोभं जनयति चेत्, वरिष्ठः अधिकारी संवादं कृत्वा विक्षोभं निरोद्धुं प्रयत्नं करोतु, ततः तत्क्षणं निराकरणं कृत्वा मुख्यालयं सूचयेत्।

सङ्गणकापराधेषु सः अवदत्—वित्तीयपुनर्नियोजनं प्रति त्रुटिपूर्णसूचना-प्रदानात् किञ्चन धनराशिः स्थिरीकर्तुं न शक्यते। तस्मात् सहायककक्ष्याया कार्यदलः पीडितेन सह शीघ्रं संवादं कृत्वा त्रुटयः निवारयेत्, यत् शीघ्रं धनराशिः स्थिरीक्रियते।

नारीसुरक्षाविषये सः अवदत्—“एषः विषयः मुख्यमन्त्रिणः सर्वोच्चप्राथम्येऽस्ति, मम अपि शीर्षदशप्राथम्येषु वर्तते।” पीडनम्–गृहहिंसा–आदि प्रकरणानि गंभीरतया स्वीकरणीयानि। प्रत्येकं प्रकरणे आरक्षकस्थानास्तरे त्वरितनिस्तारणं भवेत्। क्षेत्राधिकारिणः स्वयं पीडितया सह संवादं कुर्वन्तु, लघुतमेषु अपि प्रकरणेषु अभियोगपत्रं (एफ्.आइ.आर्.) लेखनीयं। प्रत्येकम् आरक्षकस्थाने प्रशिक्षिता नारी-आरक्षककर्मिणः नियुक्तिः स्युः।

अपर-आरक्षकमहानिदेशकः अमिताभयशः अवदत्—“आगामिषु उत्सवेषु शान्तिसमितिसभासु विवादनिस्तारणं, उत्सवसमये नारीसुरक्षा, सामाजिकजालपृष्ठेषु उत्पन्नाः असम्यक्सूचनाः त्वरितं गृह्य कार्यवाही च करणीया। प्रत्येकजनपदे नारी-अपराधहॉट्स्पॉटा इति चिह्नीयन्ताम्, तत्र दृष्टिपटलानि (सीसीटीवी) स्थाप्यन्ताम्।”

हिन्दुस्थान समाचार / Dheeraj Maithani