श्रीकृष्णस्य जन्म सत्यन्याययोः विजयप्रतीक: - नर्मदाशंकरः
हरिद्वारम्, 13 सितंबरमासः (हि.स.)। आशुतोषस्य भगवतः शिवस्य ससुराले कनखलप्रदेशस्थिते श्रीयन्त्र-मन्दिरे प्रवर्तमाने श्रीमद्भागवत-कथायाः चतुर्थदिने कथाव्यासः महामण्डलेश्वरः आचार्यः स्वामी नर्मदाशङ्करपुरीमहाभागः भगवानः श्रीकृष्णस्य जन्मप्रसङ्गं निवेदित
कथा व्यास महामण्डलेश्वर आचार्य स्वामी नर्मदाशंकर पुरी महाराज


हरिद्वारम्, 13 सितंबरमासः (हि.स.)।

आशुतोषस्य भगवतः शिवस्य ससुराले कनखलप्रदेशस्थिते श्रीयन्त्र-मन्दिरे प्रवर्तमाने श्रीमद्भागवत-कथायाः चतुर्थदिने कथाव्यासः महामण्डलेश्वरः आचार्यः स्वामी नर्मदाशङ्करपुरीमहाभागः भगवानः श्रीकृष्णस्य जन्मप्रसङ्गं निवेदितवान्। भगवानः श्रीकृष्णजन्मनि कथास्थले उत्सवः आयोजितः।

कथाव्यासः नर्मदाशङ्करपुरीमहाराजः अवदत् यत् श्रीकृष्णजन्म केवलं ऐतिहासिकघटना नास्ति, किन्तु धर्म-अधर्मयोः सङ्घर्षे सत्यस्य न्यायस्य च विजयस्य प्रतीकः अस्ति। यदा-यदा भूमौ पाप-अधर्मयोः भारः वर्धते, तदा-तदा भगवान् अवतीर्य भक्तानां रक्षणं कुर्वन्ति, दुष्टानां संहारं च कुर्वन्ति।

कृष्णजन्मोत्सवः अस्मान् अपि प्रेरयति यत् यथा कारागारस्य घोरान्धकारमयायां रात्रौ भगवानः जातः, तथैव जीवनस्य प्रत्येककठिनतायाः परं नूतनः आशा-प्रकाशयोः मार्गः उद्घाट्यते।

तेन उक्तं यत् श्रीमद्भागवत-कथाश्रवणं केवलं मनोरञ्जनं न, अपि तु आत्मनः शुद्धये जीवनस्य च यथार्थदिशादानाय साधनं भवति। सर्वेभ्यः आह्वानं कृतं यत् कथायाः संदेशान् जीवनि स्थापयित्वा समाजस्य उन्नतौ योगदानं दद्यात्।

हिन्दुस्थान समाचार