मुक्त-विश्वविद्यालयस्य विंशतितमः दीक्षान्त-समारोहः १५ सितम्बरदिने, प्रदास्यन्ते सप्तविंशतिः सुवर्णपदकाः।
दीक्षान्तसमारोहे उमायादवाय कुलाधिपतिसुवर्णपदकं दास्यते। अष्टाविंशतिसहस्रात् अधिकाः शिक्षार्थिनः उपाधिं प्राप्स्यन्ति। प्रयागराजः, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्त-विश्वविद्यालयस्य, प्रयागराजस्य च, विंशतितमः दीक्षान्त-समारोहः
प्रेस वार्ता करते कुलपति


दीक्षान्तसमारोहे उमायादवाय कुलाधिपतिसुवर्णपदकं दास्यते।

अष्टाविंशतिसहस्रात् अधिकाः शिक्षार्थिनः उपाधिं प्राप्स्यन्ति।

प्रयागराजः, १३ सितम्बरमासः (हि.स.)। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्त-विश्वविद्यालयस्य, प्रयागराजस्य च, विंशतितमः दीक्षान्त-समारोहः १५ सितम्बरदिने सरस्वतीपरिसरे स्थिते अटलप्रेक्षागृहे आयोज्यते। समारोहस्य अध्यक्षता राज्यपालः एवं कुलाधिपतिः आनंदीबेनपटेलः करिष्यति। मुख्यातिथिरूपेण प्रोफेसर् उमाकांजीलालः (कुलपति:, इन्दिरागान्धीराष्ट्रीयमुक्तविश्वविद्यालयः, नवदेहली) दीक्षान्त-भाषणं करिष्यति। विशिष्टातिथिरूपेण उच्चशिक्षामन्त्री योगेन्द्र-उपाध्यायः, उच्चशिक्षाराज्यमन्त्री रजनीतिवारी च भागं ग्रहीष्यतः।

एषा सूचना अद्य (शनिवासरे) मुक्तविश्वविद्यालयस्य कुलपति-प्रो. सत्यकामेन पत्रकारेभ्यः दत्ता। सः उक्तवान् यत् दीक्षान्त-समारोहे विभिन्न-विद्याशाखासु सर्वाधिकं अंकं प्राप्तवन्तः शिक्षार्थिनः सप्तविंशतिः सुवर्णपदकान् प्राप्स्यन्ति, यत्र पञ्चदश सुवर्णपदकाः छात्राभ्यः, द्वादश सुवर्णपदकाः छात्रेभ्यः दास्यन्ते। समारोहे दिसम्बर्-२०२४-जून्-२०२५-पर्यन्तं सम्पन्नेषु परीक्षासु उत्तीर्णाः २८,४२१ शिक्षार्थिनः उपाधिं प्राप्स्यन्ति। तेषु १७,२६८ पुरुषाः, १ लिङ्गान्तरितः, ११,१५२ महिलाः सन्ति।

प्रो. सत्यकामेन उक्तं यत् उपाधिप्राप्तये अद्यावधि १५३७ शिक्षार्थिनः ऑनलाइन-पञ्जीकरणं कृतवन्तः। समारोहः भारतीयपारम्परिकवस्त्रेभ्यः आयोज्यते। अस्मिन् वर्षे कुलाधिपतिसुवर्णपदकः अयोध्या-क्षेत्रकेंद्रे सम्बद्धा स्नातकविज्ञानछात्रायाः उमायादवाय प्रदास्यते। विश्वविद्यालयसुवर्णपदकः अस्मिन् वर्षे स्नातकोत्तरस्तरे सप्त विद्याशाखानां श्रेेष्ठशिक्षार्थिभ्यः प्रदास्यते। द्वादश मेधावी-शिक्षार्थिनः दानदातृ-सुवर्णपदकैः सम्मानिताः भविष्यन्ति।

कुलपतिः अवदत्—अस्मिन् वर्षे राज्यपालस्य निर्देशनात् दीक्षान्तसमारोहात् पूर्वं विश्वविद्यालयेन स्वीकृतग्रामेषु आङ्गनवाडीकेंद्रेषु, प्राथमिकविद्यालयेषु, कनिष्ठमाध्यमिक, माध्यमिक, उच्चतरमाध्यमिक विद्यालयेषु च भाषण-, चित्रकला-, कथा-कथन-प्रतियोगिताः आयोजिताः। प्रतियोगिनां विजेतारः दीक्षान्तसमारोहे कुलाधिपत्या आनंदीबेनपटेल्या पुरस्कृताः भविष्यन्ति। अस्मिन् अवसरे गोदग्रामात् एकः शिशुः अपि राज्यपालस्य सम्मुखे उद्बोधनं दास्यति।

प्रो. सत्यकामेन अपि उक्तं यत् समारोहस्य अवसरे आङ्गनवाडीकेंद्रेभ्यः विश्वविद्यालयस्य महिलाः कुलाधिपत्या किट्-भेटः दास्यते, आङ्गनवाडीकार्यकर्तृभ्यः च बालविकास एवं पोषण-आधारितः कार्यक्रमः निःशुल्कं आरभ्यते। अस्मिन् अवसरे इलाहाबादसंग्रहालयेन सह संधिः ज्ञापनम् (एम्.ओ.यू.) अपि कृतं भविष्यति। तस्य अन्तर्गतं संग्रहालय-अध्ययनस्य पाठ्यक्रमः आरभ्यते। अद्य केवलं प्रयागराजे कार्यक्रमः प्रवर्तिष्यते। भविष्ये सर्वेषु उत्तरप्रदेशसंग्रहालयेषु एम्.ओ.यू. कृत्वा सम्पूर्ण-प्रदेशेऽपि पाठ्यक्रमः सुलभः भविष्यति।

प्रेस-वार्तायां कुलसचिवः परीक्षानियन्त्रकः कर्नल् विनयकुमारः, डॉ. दिनेशसिंहः, डॉ. सतीशचन्द्रजैसलः, डॉ. प्रभाचन्द्रमिश्रः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani