दीनदयालोपाध्याय-गोरखपुर-विश्‍वविद्यालयस्य वैज्ञानिकोपलब्धिः
*हाइड्रोजनभण्डारण निमित्तं नवीनयौगिकस्य पेटेंटप्रकाशनम्
*हाइड्रोजन भंडारण हेतु नवीन यौगिक का पेटेंट प्रकाशन*


*हाइड्रोजन भंडारण हेतु नवीन यौगिक का पेटेंट प्रकाशन*


गोरखपुरम्, १४ सितम्बरमासः (हि.स.) । दीनदयालोपाध्याय-गोरखपुर-विश्‍वविद्यालयेन पुनः एकं महत्वपूर्णं वैज्ञानिकं सफलतां प्राप्तम् अस्ति। विश्वविद्यालयस्य भौतिकी-विभागस्य शोधार्थिनी श्रीमती हर्षिता श्रीवास्तव तथा सहायक-प्राध्यापकः डॉ. अम्बरीषकुमारः श्रीवास्तव इत्येताभ्याम् अन्वेषकेन कृतः आविष्कारः भारतीय-पेटेण्ट्-कार्यालयस्य पत्रिकायां (संख्या ३७/२०२५, दिनाङ्कः १२/०९/२०२५) प्रकाशितः अस्ति।

एषः आविष्कारः “Hexalithiated Borazine Compounds for Advanced Hydrogen Storage” इत्याख्यायते। हाइड्रोजन-ऊर्जायाः उन्नत-संग्रहणाय एषः महान् लाभः अभवत्। अस्मिन् बोरेज़ीन-आधारिते संरचने (B₃N₃Li₆) षट् लिथियम-परमाणवः संयोजिताः। एषा संरचना हाइड्रोजन-अणूनां सक्रिय-आवेशन-स्थानरूपेण कार्यं करोति। चार्ज-हस्तान्तरण-प्रभावैः तथा ध्रुवण-प्रभावैः अस्य संग्रहण-क्षमता दक्षता च वर्धते। एषा नूतना तकनीका भविष्ये शुद्ध-सतत-ऊर्जाक्षेत्रे क्रान्तिकारीं परिवर्तने जनयितुं शक्नुयात्।

अस्मिन् सफलतायाम् शोधार्थिनी श्रीमती हर्षिता श्रीवास्तव अवदत् यत् – “एषः शोधः सतत-ऊर्जा-समाधानस्य दिशि दृढं पदं अस्ति। ऊर्जा-सङ्कटस्य समाधानाय अस्माकं कार्यं योगदानं दातुं शक्नोति, इत्यस्माभिः गर्वः अनुभूयते।”

तथा डॉ. अम्बरीषकुमारः श्रीवास्तव उक्तवान् – “हाइड्रोजन-संग्रहणस्य वर्तमान-समस्याः निवारयितुं एषा तकनीका अतीव महत्वपूर्णा भविष्यति। आगामिकाले ऊर्जा-क्षेत्राय नूतनां दिशां प्रदास्यति।”

विश्वविद्यालयस्य कुलपत्नी प्रो. पूनम टण्डन् अपि अस्याः सफलतायाः अवसरं अभिनन्द्य उक्तवती – “एषः आविष्कारः विश्वविद्यालयस्य गौरवस्य विषयः अस्ति। एषः शोधः केवलं वैज्ञानिक-जगति अस्माकं प्रतिष्ठां बलीकरिष्यति न तु भावी-पीढीनां प्रेरणास्रोतं अपि भविष्यति।”

हिन्दुस्थान समाचार