काशी हिंदू विश्वविद्यालयस्य 105तमो दीक्षांत समारोहः 12 दिसम्बर दिनाङ्के
वाराणसी,14 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीनगरे काशीहिन्दुविश्वविद्यालयस्य (BHU) १०५तमः दीक्षान्तसमारोहम् आगामि १२ दिसम्बर् २०२५ तमे दिने परिसरस्थे स्वातन्त्र्यभवन-सभागारे आयोजयिष्यते। दीक्षान्तसमारोहस्य सफलं आयोजनं प्रति वि
फोटो प्रतीक


वाराणसी,14 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां स्थिते काशीनगरे काशीहिन्दुविश्वविद्यालयस्य (BHU) १०५तमः दीक्षान्तसमारोहम् आगामि १२ दिसम्बर् २०२५ तमे दिने परिसरस्थे स्वातन्त्र्यभवन-सभागारे आयोजयिष्यते।

दीक्षान्तसमारोहस्य सफलं आयोजनं प्रति विश्वविद्यालयप्रशासनम् ११ उपसमितीनां गठनं कृतवान् इति विश्वविद्यालयस्य जनसम्पर्काधिकारी डॉ. राजेशकुमारसिंह महोदयेन सूचितम्।

तेन उक्तं यत् अस्मिन् दीक्षान्ते २०२४–२५ तमे वर्षे स्नातक-परास्नातक-पीएच.डी.-पाठ्यक्रमेषु सफलाः छात्राः पदकानि उपाधयः च प्राप्स्यन्ति।

मुख्यः कार्यक्रमः स्वातन्त्र्यभवन-सभागारे एव भविष्यति, यत्र विश्वविद्यालयस्तरे पदकविजेतारः सम्मानं प्राप्स्यन्ति। ततः परं विभिन्नेषु संस्थानेषु, संकायेषु, महाविद्यालयेषु च उपाधिवितरणकार्यक्रमः आयोजयिष्यते।

---------------

हिन्दुस्थान समाचार