Enter your Email Address to subscribe to our newsletters
जयपुरम्, 14 सितंबरमासः (हि.स.)।
राजस्थानजैनसभा जयपुरस्य तत्वावधानात् रविवासरे रामलीलाक्रीडांगणे आयोज्य जयपुरे दिगम्बरजैनसन्तस्य सानिध्ये समग्रदिगम्बरजैनसमाजस्य सामूहिकं क्षमावाणिसंविधानं जातम्। अस्मिन अवसरे राजस्थानजैनसभाया माध्यमेन दशदिनाधिकं उपवासं कृत्वा त्यागीव्रती 151 जना अभिनन्दनं प्राप्नुवन्ति। तदा सम्पूर्णपाण्डालः तालीध्वनिना गूञ्जितः।
पूर्वं प्रातः बडिचौपडात् जौहरीबाजारं, बापूबाजारं च पारित्वा रामलीलामैदाने सर्वे त्यागीव्रती 26 बग्ग्याभ्याम् उपविश्य शोभायात्रां कृतवन्तः। शोभायात्रायाम् मार्गे मार्गे पुष्पवर्षा कृत्वा स्वागतं कृतम्। शोभायात्रायाम् बैण्डबाजाः सह हस्तीः, अश्वः, ऊँटः च अन्यलवाजमा, महिला–युवा मण्डलाः, जैनसोशल्गृपाः च दिगम्बरजैनसोशल्गृपाः उपस्थिताः।
अध्यक्षः सुभाषचन्दजैन एवं महामन्त्री मनीषबैद उक्तवन्त् – रामलीलाक्रीडांगणे मुनि अरहसागरमहापुरुषः तथा क्षुल्लकध्यानसागरस्य सानिध्ये आयोज्य धर्मसभायाम् युवा समाजसेवी अनिल शोभी पाटनी दीपप्रज्वलनं कृत्वा शुभारम्भं कृतवान्। समाजश्रेष्ठी शान्तिकुमारममता सोगानी च ताम्सर्वे त्यागीव्रती चन्दीमालया आभूषितवन्तौ।
समारोहे उपस्थिति: यूडीएचमन्त्री झाबरसिंखर्रा, सांसदः मंजूशर्मा, नगरनिगमग्रेटरस्य उपमहापौरः पुनीतकर्णावट च अन्यराजनीतिज्ञः। उपाध्यक्षः विनोदजैन कोटखावदा उक्तवन्त् – 32 दिनं उपवासं कृत्वा चारः, 16 दिनं उपवासं कृत्वा षोडशः, 10 दिनं उपवासं कृत्वा 131 जना, कुलं 151 जना त्यागीव्रती सभाया द्वारा तिलक, माला, शाल, दुपट्टा, प्रतीकचिन्हं च जिनवाणी च दत्तवन्तः।
अध्यक्षः सुभाषचन्दजैनः स्वागतोदबोधनं दत्त्वा उक्तवन्त् – 1953 तः राजस्थानजैनसभा जयपुरस्य तत्वावधानात् सामूहिकं क्षमापणसंविधानं आयोज्यते। सभा गतिविधिषु नवीनकार्यालयस्य स्थापना, छात्रावासाय प्रतापनगरभूमे आवंटनं च वर्णितम्।
सन्तः मुनिअरहसागरमहापुरुषः उक्तवन्त् – क्षमा वीरस्य भूषणं, कायरस्य श्रृंगारः न। महावीरवंशजाः स्मः, अतः स्वदोषाणां क्षमां याचामः, परदोषेषु क्षमा ददामः। क्षमा न कर्तुं स्मृतिबन्धनानि। क्षमा आत्मनः आरम्भात् कर्तव्या। त्यागीव्रतीणां तपसाधनाय आशीर्वादं ददातुं तथा जैनसंस्कृतेः रक्षणाय सततं तत्परः भवितुं आव्हानं कृतम्।
क्षुल्लकध्यानसागरः क्रोधात् दूरं भवति सर्वेण जीवनस्य श्रेष्ठमार्गे गमनाय प्रेरयति। सर्वे त्यागीव्रती आशीर्वादं प्राप्नुवन्ति।
स्वायत्तशासनमन्त्री झाबरसिंखर्रा उक्तवन्त् – जैनसमाजः प्रारम्भात् समग्रेण सह गच्छन्ति, सभ्यः शान्तः च। देशस्य प्रगतौ अतुलनीयं योगदानं कृतम्। माङ्गल्ये मुख्यमंत्री जैनसभायै छात्रावासभूमे दातुं घोषणां कृतवान्। नवीनभूआवंटननियमेन शीघ्रं राजस्थानजैनसभा जयपुराय भूआवंटनस्य घोषणा भविष्यति।
समारोहे जयपुरेण सह जोबनेर, सीकर, फुलेरा, फागी, निवाई, टौक, चाकसू, दौसा, मकराना, कोटखावदा, दातांरामगढ, कुचामन्सिटी, किशनगढ़रेनवाल्, बस्सी, दूदू च आसपासस्थानस्थाः श्रावक–श्राविकाः उपस्थिताः। अतिथीनां स्वागतं सम्मानं च अध्यक्षः सुभाषचन्दजैन, वरिष्ठउपाध्यक्षः प्रदीपजैन, प्रिया बडजात्या, पूनमचांदवाड इत्यादयः कृतवन्तः। मंचसञ्चालनं महामन्त्री मनीषबैद कृतवान्। मुख्यसमन्वयकः प्रदीपजैन, मुख्यसंयोजकः यशकमलअजमेरा च सर्वेषां आभारं व्यक्तवन्तः।
धर्मसभा पूर्वं समाजबन्धवः अल्पाहारं कृत्वा कार्यक्रमसमापनपरि सामूहिकं वात्सल्यसहभोजनं आनन्दं च अनुभूयन्ते। समारोहसमाप्ते समाजबन्धवः गतवर्षदोषाय आपस्मिन् क्षमायाचना कृतवन्तः। अनेकेभ्यः संस्थाभ्यः खोपरामिश्रीस्थालाः स्थाप्य क्षमायाचना कृतम्। शोभायात्रा धर्मसभा च मुनिराजः त्यागीव्रती च तपस्वीणां स्वागताय पुष्पवर्षा ‘एरोराइज सिस्टम जयपुर’ द्वारा कृतम्।
---------------
हिन्दुस्थान समाचार