पूजा पंडालेषु “बुक स्टॉल” प्रसार्य जनतां योक्तुं सज्जायां बंगालभाजपा
कोलकाता, 14 सितंबरमासः (हि.स.)। दुर्गापूजा-समये जनसंपर्कं वर्धयितुं बंगाल-भाजपा इदानीं नूतन-रणनीतिं प्रति कार्यं करोति। सूत्राणां अनुसारं दलः पूजापण्डालेषु “ग्रन्थ-स्टॉल्” स्थाप्य सामान्य-जनैः सह सम्बद्धुं योजनां करिष्यति। शनिवासरे रात्रौ आयोजिते मह
पूजा पंडालेषु “बुक स्टॉल” प्रसार्य जनतां योक्तुं सज्जायां बंगालभाजपा


कोलकाता, 14 सितंबरमासः (हि.स.)।

दुर्गापूजा-समये जनसंपर्कं वर्धयितुं बंगाल-भाजपा इदानीं नूतन-रणनीतिं प्रति कार्यं करोति। सूत्राणां अनुसारं दलः पूजापण्डालेषु “ग्रन्थ-स्टॉल्” स्थाप्य सामान्य-जनैः सह सम्बद्धुं योजनां करिष्यति। शनिवासरे रात्रौ आयोजिते महत्त्वपूर्णे सभायां पश्चिमबंगाल-प्रभारी सुनील-बंसलः, प्रदेशाध्यक्षः शमिक-भट्टाचार्यः, केन्द्र-मन्त्री सुकान्त-मजूमदारः, अन्ये वरिष्ठ-नेतारश्च उपस्थिताः आसन्।

उच्च-नेतृत्वेन स्पष्टः संदेशः दत्तः यत् दुर्गापूजा-समये ग्रन्थ-स्टॉल् एव जनता-प्राप्तये प्रमुखं अस्त्रं भविष्यति, तस्यार्थं संगठनं बूथ्-स्तरं यावत् कठिनं परिश्रमं करणे आवश्यकम्। भाजपा-सूत्राणि अवदन् यत् अतीव-भीडायुक्तेषु स्थानेषु, विशाल-पण्डाल-प्राङ्गणेṣu च एते स्टॉल् स्थाप्यन्ते। एषु स्टॉल्सु “वोकल् फॉर लोकल्” इति सन्देशः प्रदास्यते, स्वदेशी-स्वरूपेण एव सम्पूर्णं प्रस्तुयिष्यते।

सह, पूजापण्डालं गत्वा आगतानां श्रद्धालूनां दर्शकानां च सर्वथा साहाय्यं करणं प्रमुखतया निर्दिष्टम्, येन जनता-मध्ये दलस्य “सदा सहचरस्य” छवि दृढा भवेत्। महालयात् परम्, पूजाया आरम्भे एव, नगरात् ग्रामं यावत् भाजपा-जनसंपर्क-अभियानं आरभ्यते।

शनिवासर-सभायां सुनील-बंसलेन स्पष्टरूपेण निर्देशः दत्तः यत् एषः कार्यक्रमः बूथ्-स्तरं यावत् नीतव्यः। सह, विधानसभास्तरे मण्डलस्तरे च “विजया-सम्मेलनं” आयोजनीयम् इत्यपि आदेशः दत्तः।

---------------

हिन्दुस्थान समाचार