Enter your Email Address to subscribe to our newsletters
नवदिल्ली, १४ सितम्बरमासः (हि.स.)। दिल्लीनगर्यां रविवासरे सम्पन्नयोः द्वयोः प्रमुखयोः सांस्कृतिक-आध्यात्मिकयोः आयोजयोः मुख्यमन्त्री रेखा गुप्ता उपस्थित्य समुदायान् सम्बोधितवती, तेषां योगदानं च प्रशंसितवती।
प्रातःकाले जे॰एल॰एन्॰ प्रेक्षागृहे एम्स्-परिसरे आयोजिते ओणम्-पन्नोनम् २०२५ उत्सवे सा सम्मिलिता। मलयालिसमाजस्य संस्कृति-परम्परा-भ्रातृत्वाणां च अद्भुतं अनुभवम् आभाजत। सा उक्तवती यत् अस्मिन् वर्षे ओणमोत्सवस्य आरम्भः मुख्यमन्त्री-सेवासदनात् अभवत्, दिल्लीनगरस्य मलयालिपरिवारैः सह उत्साहेन स उत्सवः निरूपितः। झाङ्क्याः, पुष्पालङ्कारः, केरलेयभोजनानां भव्यप्रदर्शनं च दृष्ट्वा तस्याः अनुभवः आसीत् यथा स्वयं केरलभूमौ स्यात्।
मलयालिसमाजस्य स्तुतिं कृत्वा सा अवदत् यत् केरलः समृद्धसंस्कृत्या सेवाभावेन च विख्यातः। विशेषतया नर्सिङ्-स्वास्थ्यसेवायां तेषां योगदानं न केवलं भारतस्य, अपि तु विश्वस्य अपि प्रशंसनीयम् अस्ति। सा आश्वासितवती यत् दिल्ली-सरकारः सर्वान् संस्कृतयः समुदायांश्च सम्मानयति, तेषां साहाय्येन च राजधानीं समृद्धां सामञ्जस्यपूर्णां प्रगतिशीलां च कर्तुं प्रतिबद्धा। अस्मिन् अवसरे उपस्थितः आसीत् पूर्व-केंद्रीयमन्त्री वी मुरलीधरन् इत्यादयः अनेकाः।
अनन्तरं मुख्यमन्त्री विकासपुर्यां स्थिते केरलविद्यालये १७१-तमं नारायणगुरु-जयन्तीसमारोहं उद्घाट्य गुरवे कोटिकोṭिनमः अर्पितवती। सा अवदत् यत् नारायणगुरोः जीवनं जातिवादस्य ऊँचनीचभावस्य च बन्धनानि भङ्क्त्वा समाजं मानवता-सामरसता-समानता-पथेन प्रेरयति।
मुख्यमन्त्रिणः वचनं यत् दिल्ली-नगरस्य विकासे प्रगतौ च केरलोत्पन्नलोगानाम् विशेषं योगदानम् अस्ति। तेषां परिश्रमः, संस्कारः, सामाजिकसहयोगः च दिल्लीं नूतनाम् आभा-स्वरूपां च दत्तवन्तः। नारायणगुरुणा निर्दिष्टमार्गे, प्रधानमन्त्रिणा नरेन्द्रमोदिना च दत्ते मार्गदर्शने, दिल्लीसरकारः सर्ववर्ग-संस्कृतिसेवायां विकासे च सम्पूर्णनिष्ठया समर्पिता इति सा उक्तवती।
अन्ते सा अवदत् यत् दिल्लीजनपदस्य वास्तविकं बलं विविधता एव। अस्यां विविधायां एव एकतायाः सामर्थ्यम् निहितम्। सरकारः अस्याः एकतायाः सद्भावस्य च पोषणं कृत्वा विकसितां समरसीं च दिल्लीं निर्मातुं सततम् प्रयासं करोति।
हिन्दुस्थान समाचार