Enter your Email Address to subscribe to our newsletters
अजमेरम्, 14 सितंबरमासः (हि.स.)।
राजस्थानस्य उच्चन्यायालयस्य किशोरन्यायसमित्या च पोक्सो समित्या बालिकायाः संरक्षणाय, राजस्थानमध्ये तेषां सुरक्षितं समर्थं च वातावरणं निर्मातुं विषयकं कार्यशालां अजमेरे आयोजिता आसीत्। अस्य राज्यस्तरीयपरामर्शकार्यक्रमस्य 2025 संवत्सरे कार्यक्रमं किशोरन्यायसमित्या च पोक्सो समित्या राजस्थानस्य उच्चन्यायालयेन सामाजिकन्यायअधिकारिता विभागेन युनिसेफेन च सहकारेण आयोजिता आसीत्।
कार्यशालायाः मुख्यअतिथिः राजस्थानस्य उच्चन्यायालयस्य प्रशासनिकन्यायाधीशः संजीवप्रकाशशर्मा उक्तवान् – पीड़ितस्य प्रतिकाराय ई-ऑफिस् पोर्टल “मदद-सेतु” आरभ्यते। तेन स्वउद्बोधनम् उक्तवान् – भूमिपर्याये बालानां सुरक्षा तथा महिला-संरक्षणसम्बद्धानां विधानानां योजनानां च विषयेषु ग्रामपञ्चायतप्रतिनिधीनां जागरूकता करणीयम्। कार्यक्रमे कन्याणां आत्मसम्मानाय कॉमिक् पुस्तिकाः वीडियो च लोञ्चिताः।
कार्यक्रमस्य अध्यक्षेण राजस्थानस्य उच्चन्यायालयकिशोरन्यायसमितेः अध्यक्षः न्यायाधिपतिः मनोजकुमारगर्ग उक्तवान् – अस्माभिः सर्वैः सामूहिकसंकल्पशक्त्या एव बालानां महिला च सुरक्षा सुनिश्चिता भविष्यति। किशोरन्यायसमितेः सदस्यः न्यायाधिपतिः इंद्रजीतसिंह उक्तवान् – दूरदूरस्थेषु ग्राम्येषु क्षेत्रेषु बालानां शिक्षाव्यवस्था अवरुद्धा अस्ति, तां दूरं कर्तुं यत्नः आवश्यकः।
पोक्सो समितेः अध्यक्षः न्यायाधिपतिः रेखाबोराणा उक्तवती – कन्यानां मातृभिः सह सुसंस्कृत व्यवहारः कुटुम्बे अध्येतव्यः। किशोरन्यायसमितेः सदस्यः शुभा मेहता स्वस्वागतम् भाषणे उक्तवती – बालिकायाः सुरक्षा निमित्तं समाजस्य सर्वे हितधारकाः सहकार्यपर्यावरणं निर्मातुं यत्नं कुर्वन्तु।
बालअधिकारिताद्वारायाः आयुक्तः आशीषमोदी उक्तवान् – बालिकायाः सुरक्षा केवलं नीतिगतं न, अस्माकं नैतिकं दायित्वम् अपि। युनिसेफ् राजस्थानप्रभारी ऋषभहेमानी उक्तवान् – कन्याः निर्णायकभूमिकायाम् सम्मिलिताः स्युः। सदस्यः हरिओमात्रि राजस्थानराज्यविधिकसेवाप्राधिकरणस्य विविधां योजनाः प्रकाशितवन्तः।
कार्यशालायाः तकनीकसत्रे बालसंरक्षणविशेषज्ञा युनिसेफ् शर्मिलारे, चिकित्सा परिवारकल्याणविभागस्य निर्देशकः डॉ.मधुरितेश्वर, अनुसन्धान अधिकारी शिक्षा विभागस्य शिखासोनी, आईजी सिविलराइट्स् एस परिमाला, उपनिदेशकः महिला अधिकारिता भारतभूषणगोयल, विशेषन्यायाधीशः पोक्सो न्यायालय भीलवाडा बालकिशनमिश्रा, बालसंरक्षणविशेषज्ञः युनिसेफ् संजयनिराला च कार्यशालां संबोधितवन्तः।
टोंकनगरे एका किशोरी वसुधरा बालविवाहरोकणस्य अनुभवम् उक्तवती। ततः अनेकबालिकायाः विवाहाः निरोध्यन्ते। साऽद्य जीवनकौशलशिक्षणं प्रापयति। घुमंतु समुदायस्य मनीषा समुदायसमस्या सदने प्राकाशयत्। भवानीखेड़ा ग्रामस्य कृष्णा ग्रामीणपरिसरे कन्याणां शिक्षायाम् आगमनविघ्नानि अनुभवेन प्रकाशयत्।
लेखाकारवर्गीकरण-प्रथम एवं नोडलअधिकारी किशोरन्यायसमितेः राजस्थान उच्चन्यायालये अमितकुमारः धन्यवादम् अज्ञापयत्।
---------------
हिन्दुस्थान समाचार