Enter your Email Address to subscribe to our newsletters
जयपुरम्, 14 सितंबरमासः (हि.स.)।श्राद्धपक्षस्य अवसरसमये रविवासरे गोविन्ददेवजीमन्दिरप्राङ्गणे पंचकुण्डीयः पितृतृप्तिगायत्रीमहायज्ञः सम्पन्नः।
महंतः अञ्जनकुमारः गोस्वामी सन्निधौ श्रद्धालवः स्वपितॄणां स्मृतिरेव हेतु कालेतिलं, जौ, चावलं घृतं च ददर्शु। तत्पूर्वं मन्दिरसेवाधिकारीः मानसगोस्वामी ठाकुरं श्रीगोविन्ददेवजीं वेदमातरं गायत्रीं गुरुसत्तं च पूजितवान्।
आचार्यपीठात् गायत्रीशक्तिपीठं ब्रह्मपुरीकायात्रा गायत्री कचोलिया, गायत्री तोमर, ज्योति शर्मा, सृष्टिः च प्रज्ञागीतैः यज्ञं सम्पन्नवन्तः।
प्रवचने शक्तिपीठविद्वानः उक्तवन्तः – “पितरः अदृश्यसहायकाः सन्ति। पितृणां प्रति श्रद्धा कृतज्ञता च व्यक्तेभ्यः तेषां आशीर्वादः जीवनस्य महत्वपूर्णेषु कर्मसु विशेषबलं यच्छति। जीवनस्य प्रगति, सद्भावः शान्तिः च तदा सम्भवति यदा पूर्वजानां स्मरणं कृत्वा ते प्रदत्ताः आदर्शाः आचरेयुः। पितॄन् केवलं कर्मकाण्डेन न, अपि तु आचार्येण सदाचारसेवया च तृप्तिकर्तुं शक्यन्ते। माता-पितरः वृद्धाः च आज्ञां माननं, वंशपरम्परायाः श्रेष्ठपरम्पराः पालनं च एव वास्तविकः पितृतर्पणः। किञ्चित् आत्माः एवम् तीव्राः सन्ति यः स्वप्ने विचारे वा माध्यमेण संकेतं दत्वा जीवनस्य सम्यक् मार्गं प्रददाति। यदि वयं कृतज्ञभावेन पितॄणां स्मृतिरेव सम्मानयेम, ते जीवनस्य अदृश्यमार्गदर्शकाः शुभचिन्तकाः च भविष्यन्ति।
श्रद्धालवः पितृणां हेतु विशेषाहुतयः अर्पयित्वा श्रद्धाभावं व्यक्तवन्तः। यस्याः पितृश्राद्धः भाद्रपदपूर्णिमायामासीत्, तेषां कृते विशेषः हवनः अपि कृतः। श्रद्धालवः यज्ञज्ञानविज्ञानं मनसि स्थापयित्वा अग्नौ आहुतयः अर्पयित्वा पितॄणां स्मरणं कृतवन्तः।
यज्ञसमये कतिपयः श्रद्धालवः जन्मदिनं भारतीयसंस्कृत्याः अनुकूलं पंचतत्वपूजनसमेतं आचरितवन्तः। मन्दिरप्रशासनात् सर्वेभ्यः ठाकुरं श्रीगोविन्ददेवजीं चित्रं प्रसादं दुपट्टं च दत्तम्।
गायत्रीचेतनाकेन्द्रं जनताकॉलोनीकृते सत्साहित्यप्रदर्शनी लग्ना यत्र श्रद्धालवः प्रेरकाः ग्रन्थाः किमपि मूल्ये प्राप्तवन्तः।
यज्ञपूर्णाहुतौ श्रद्धालवः संकल्पान् उक्तवन्तः – “जूठनं न त्यजामः, एकं वृक्षं निश्चितं रोपयेम, मोबाइलस्य अतिव्ययं न करिष्याम।” तदनन्तरं प्रतिदिनं गायत्रीमन्त्रजपः सूर्यभगवते अर्घ्यं च दातुं उत्तमानि आचार्याणि जीवनस्य अंगीकर्तुं प्रणं कृतवन्तः।
गोविन्ददेवमन्दिरात् यज्ञसामग्री निशुल्कप्रदानं कृतम्। श्रद्धालवः युगनिर्माणसत्संकल्पपत्रकं गायत्रीचालीसा च प्राप्तवन्तः।
आगामे रविवासरे, 21 सितम्बरः प्रातः ८–१० वादने पितृपुष्टि पंचकुण्डीय गायत्रीमहायज्ञः पुनः निशुल्कम् आयोज्यते।
---------------
हिन्दुस्थान समाचार