उद्घोषसमारोहः महाभारतात्कथासहितं युद्धकौशलप्रदर्शनं कृतम्
- त्रिदिवसीय उद्घोषसमारोहस्य समापनं, दशराज्यानां नृत्यानां प्रस्तुतिः अभवत् भोपालम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य शासनस्य संस्कृति-विभागेन भोपालनगरे जनजातीयसंग्रहाले आयोजितः मध्यप्रदेशे च देशस्य अन्येषु राज्यानि पारम्परिकजनजातीय-लोकसमाजेषु
तीन दिवसीय उद्घोष समारोह


तीन दिवसीय उद्घोष समारोह


- त्रिदिवसीय उद्घोषसमारोहस्य समापनं, दशराज्यानां नृत्यानां प्रस्तुतिः अभवत्

भोपालम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य शासनस्य संस्कृति-विभागेन भोपालनगरे जनजातीयसंग्रहाले आयोजितः मध्यप्रदेशे च देशस्य अन्येषु राज्यानि पारम्परिकजनजातीय-लोकसमाजेषु शरीरिककर्त्तृत्वे युद्धकलासु ч केन्द्रितः त्रिदिवसीयः समारोहः ‘उद्घोष’ इत्यम् इतिवृत्ते रविवासरे समापनम्अभवत्। समारोहे दशराज्यानाम् अधिकृत्य अष्टादशात् अधिकानि कलारूपाणि प्रयोजितानि, यत्र कलरीपायतू, पइका, लेझिम्, ढाल-तलवार् रास्, छाऊ, अखाड़ा, पाई-दण्डा, सिलम्बम्, थाङ्गटा, गतका, पाण्डवानी, आल्हा, बीछी, मलखम्भ्, सैला नृत्यं गायनं युद्धकौशलञ्च प्रदर्शनानि आसीत्। कार्यक्रमस्य शुभारम्भः कलाकारैः अभिनन्दनैः कृतः। अस्मिन् अवसरि निर्देशकः, जनजातीयलोककला-भाषाविकास-अकादेम्याः डॉ. धर्मेन्द्रपारे उपस्थितः आसीत्।

समारोहे कलाकारैः पारम्परिकैः भालेषु धनुष-बाण-तलवार-ढालादिषु युक्तः युद्धकौशलदर्शनो प्रदर्शितः। कार्यक्रमस्य तृतीये समापनदिने आरम्भः समप्रिया पूजया च साथी–दुर्ग (छत्तीसगढ्) द्वारा पाण्डवानी–गायनादिना कृतः। कलाकारः महाभारतात् दृश्यम् आसीनम्। तत्र श्रीकृष्णेन हस्तिनापुरस्य शान्तिप्रस्तावः वहितः, दुर्योधनेन तस्य ठुकरोक्तिः, एवञ्च महाभारतयुद्धस्यारम्भः इति प्रसंगः उद्घाटितः।

द्रोणाचार्य–पुरस्कारप्राप्तेन योगेशमालवीय–उज्जैन (मध्यप्रदेश) द्वारा मलखम्भ्–प्रस्तुति कृतम्। मलखम्भ् इति पदपद्मयोः मल्ल (पहलवान/बलवान्) खम्भ (खम्भः/स्तम्भः) इत्ययोः समासात् निर्मितम्। एषः भारतस्य पारम्परिकः क्रीडा–रूपः यः खलु खिलाड़ी लक्डी–खम्भे अथवा रस्योपरि विभिन्ने प्रकारे करतबान् प्रदर्शयति।

सूरजयादव–सीधी (मध्यप्रदेश) द्वारा बीछी–नृत्यं प्रदर्शितम्। बघेलखण्डे वसन्तः यादव–समुदायेन बिच्छु-इव रूपं धृत्वा लठ्ठ्याः सह क्रीडां यत् बीछीपहटन् इति नाम्नि प्रसिद्धं। अत्र यादवसमुदाये लठ्ठ्याः द्वे भिन्ने विधे रूपे पठ्यन्ते — लठ्ठी-पहटः युध्दात्मकः तथा लठ्ठी–बीरन् तालबद्धः। अस्य नृत्यस्य व्युत्पत्तेः पृष्ठे बहूनि लोकमान्यानि सन्ति। एकः मतः अस्ति यत् एषः विवाहपरम्परारूपेण स्वयम्बरसम् आसीत्, यत्र युवाः युवती च संगच्छन्। एतत् नृत्यं बिरहा–गायनं लठ्ठीक्रीडां करतबं च सहयोग्य स्वरूपे अस्ति।

लखनलालयादव–महोबा (उत्तरप्रदेश) द्वारा पाई-दण्डा–नृत्यस्य प्रस्तुति कृतः। एतत् बुन्देलखण्ड-उत्तरप्रदेशयोः पारम्परिकमार्शलआर्टाधारितलोकनृत्यं यत् दीपावलौ काले कृत्यते, श्रीकृष्णलीलायाः प्रेरणया मन्यते। एतत् नृत्यं आत्मरक्षणं शौर्यं च निरूपयति; पुरुषाः दण्डेन युद्धकौशलं अभ्यासन्ति। अस्मिन् नृत्ये युद्धकौशलं आत्मरक्षणं च, तथा अग्निगोला इव कियत्कठिन-करतबाः अपि दृश्यन्ते।

तुलसीरमन–तञ्जावूर् (तामिलनाडु) द्वारा सिलम्बम्–नृत्यं प्रदर्शितम्। “सिलम्बम्–नृत्य” इत्यत्र नाम प्रयोगः तस्मात् यत् एषा प्रदर्शनकला गतिः समत्वं लवणता तालश्च सङ्गच्छन्ति। अस्मिन् न केवलं युद्ध-तन्त्राः सन्ति, अपि तु कलात्मक-प्रदर्शनपि दृश्यते। सिलम्बम् तामिलनाडु-उत्पत्तेः पारम्परिकहथियाराधारितमार्शलआर्ट् यत्र बाँसदण्डेन युद्धं प्रदर्शनं च क्रियते।

अनन्तरम् दमनजीतसिंहः सह गोरूदासपुर्-समष्ट्या गतका–युद्धकलाया प्रस्तुति कृतम्। “सवा लाखेऽपि एका लड़ाऊँ…” इति श्लोक–प्रेरणया गतका-सन्दर्भे सिख्-परम्परा, गोबिन्दसिंहस्य अनुयायिभ्यः आत्मरक्षणायं च इतिहासः उद्घृणात्। गतका–मार्शलआर्ट् सिख्-संस्कृतिर्भ्यः आरम्भिता या राज्य-धर्म-रक्षणे उपयोगिता।

मुतुम् लोम्बुचा सिंहः (इम्फाल–ईस्ट्, मणिपुर) द्वारा थाङ्गटा–प्रस्तुति कृतम्। थाङ्गटा मणिपुरस्य प्राचीनमार्शलआर्ट् अस्य तलवार-भालेन कार्यं कुर्वत्; तस्य अर्थः “तलवार-भाले कला” इति। अस्मिन् युद्धप्रदर्शनसहितः अनुष्ठान–संबद्धः आध्यात्मिकदर्शनस्य अपि प्रादुर्भावः दृश्यते। नर्तकः तलवार-प्रयोगं सुरक्षाया प्रतीकं वा दुष्टात्मानः निवारणाय च कुर्वन्ति। थाङ्गटायाः अभ्यासः त्रिभिः प्रकारेण अस्ति — कर्मकाण्डसम्बद्धः, नाट्य–प्रदर्शनात्मकः, तथा वास्तविकयुद्ध-प्रविध्याः अनुकूलः।

इत्यत्र समारोहे देशस्य विभिन्ने राज्यानि परम्परागत–मार्शलआर्ट्, नृत्य–परम्पराणि च सौन्दर्येण विज्ञानेन च संयुक्तया प्रदर्शितानि।

हिन्दुस्थान समाचार