Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 14 सितंबरमासः (हि.स.)।
दिल्ली-राज्यस्य मुख्यमंत्री रेखा-गुप्ता याः, रविवासरे, केन्द्रीय आर्य-युवक-संघस्य सप्तचत्वारिंशत् (४७) स्थापना-दिनं अवसर्य उक्तवती – “युवा-शक्ति एव परिवर्तनस्य वास्तविकं केन्द्रबिन्दु अस्ति।”
आर्य-समाजस्य आयोजनतः डिफेन्स्-कालोनी-स्थले आयोजितायां राष्ट्रिय-आर्य-संगोष्ठी “आर्य-समाज: कल, आज न, एवं कल” इत्यस्मिन् संगोष्ठ्याम् भाषते काल मुख्यमंत्री महोदया उक्तवती – केन्द्रीय आर्य-युवक-संघस्य ४७विं स्थापना-दिनं भागं गृह्णातुं यदा मम संयोगः अभवत्, तदा समाज-उद्धारस्य राष्ट्र-निर्माणस्य च तस्मिन् परम्परायां सहभागी भवेयम्, या परम्परा महर्षि दयानन्दः सरस्वती स्वकीयैः अद्वितीयैः चिन्तनैः प्रेरितवतः आसीत्।
तेन उक्तं यन्महर्षि दयानन्दस्य उपदेशाः अद्यापि अस्मान् शिक्षां, सत्यं, सेवां च अनुगृह्य समाजे वास्तविक-जागरणं संभवति इति दर्शयन्ति।
मुख्यमंत्री एवम् अपि उक्तवती – “प्रधानमन्त्री श्री नरेन्द्र मोदी अपि सर्वस्य साहचर्यम्, सर्वस्य विकासः इत्यस्मिन् मार्गे गत्वा समाजस्य उत्थानम् एवं युवानां सशक्तिकरणम् उच्चतम-प्राथमिकता प्रदत्तम्। अनेन कारणेन अद्य राष्ट्रस्य नवीन-पीढी आत्मविश्वासेन सह विकसित-भारतस्य निर्माणे सहभागी भवति।
अन्ते, मुख्यमंत्री महोदया आर्य-समाजस्य सर्वेषां कार्यकर्तॄणां साधुवादं कृतवन्ति।
---------------
हिन्दुस्थान समाचार