मीरजापुरे अष्टाविंशतितमे अन्तरजनपदीये रायफल–शूटिङ्ग तथा धावनप्रतियोगिता आरब्धा
मीरजापुरम्, 15 सितंबरमासः (हि.स.)। वाराणसी-क्षेत्रस्य 28वीं अंतरजनपदीया रायफल्-रिवाल्वर/पिस्टल्-गोलकक्षेपण-प्रतियोगिता तथा एलार्म्-एफिसिएन्सी-रेस इत्यस्य 2025 वर्षस्य शुभारम्भः सोमवासरे वरिष्ठ-आरक्षक-अधिक्षकेन सोमेन-बर्मा-नाम्ना फीता-च्छेदनेन कृतः। 3
39वीं वाहिनी पीएसी मीरजापुर परिसर में आयोजित प्रतियोगिता का फीता काटकर उद्घाटन करते एसएसपी सोमेन बर्मा।


मीरजापुरम्, 15 सितंबरमासः (हि.स.)। वाराणसी-क्षेत्रस्य 28वीं अंतरजनपदीया रायफल्-रिवाल्वर/पिस्टल्-गोलकक्षेपण-प्रतियोगिता तथा एलार्म्-एफिसिएन्सी-रेस इत्यस्य 2025 वर्षस्य शुभारम्भः सोमवासरे वरिष्ठ-आरक्षक-अधिक्षकेन सोमेन-बर्मा-नाम्ना फीता-च्छेदनेन कृतः। 39वीं वाहिनी-पीएसी-मीरजापुर-प्राङ्गणे आयोजिता प्रतियोगिता 19 सितम्बर-तिथेः पर्यन्तं प्रवर्तिष्यते। प्रतियोगिता-काले 39वीं वाहिनी-पीएसी-सेनानायकः नैपालसिंहः पुष्पगुच्छं समर्प्य, समूहं च निवेश्य, वरिष्ठ-आरक्षक-अधिक्षकस्य स्वागतं कृतवान्। ततः परं एसएसपी वरिष्ठेण आरक्षक-अधिक्षकेन सर्वेषां दलानां दालनायकानां परिचयं प्राप्तः, उत्कृष्टं प्रदर्शनं प्रति शुभकामनाः च दत्ताः।

वरिष्ठ-आरक्षकाधिक्षकः सर्वान् प्रतिभागिनः उद्दिश्य भाषणं दत्वा क्रीडा-भावनां पालनाय शपथं दत्तवान्। सः अवदत्— प्रतियोगिताः केवलं कौशलं न वर्धयन्ति, अपि तु अनुशासनं, ऊर्जा, दल-भावना च दृढीकुर्वन्ति।

प्रतियोगितायां वाराणसी-क्षेत्रस्य सप्त जनपदानां — मीरजापुर, भदोही, बलिया, आजमगढ़, गाजीपुर, चंदौली, जौनपुर-नाम्नां — दलानि सहभागिनि भवन्ति। पञ्चदिनपर्यन्तं प्रवर्तमाने अस्मिन् आयोजनस्य अन्तर्गते प्रतिभागिनः रायफल्-रिवाल्वर/पिस्टल्-गोलकक्षेपणे, एलार्म्-एफिसिएन्सी-रेस च, स्वशौर्यं प्रदर्शयिष्यन्ति।

अस्मिन्नवसरे अपर-आरक्षक-अधिक्षकः (नगर) नितेशसिंहः, क्षेत्राधिकारी (लाइन्स्/यातायात) शिखाभारती, एसआईएपी-त्रिभुवनसिंहः, प्रतिसार-निरीक्षकः मनमोहनः, अन्ये च अधिकारीकर्मचारी-गणाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता