Enter your Email Address to subscribe to our newsletters
शिमला, 15 सितंबरमासः (हि.स.)।
हिमाचलप्रदेशे अतिवृष्टिः महदुपद्रवम् उत्पादयति। सोमवासरस्य प्रातः काले काङ्ग्राजिलायाः ज्वालीप्रदेशे चिकित्सालयस्य समीपे भूमिस्खलनं जातम्, यस्मिन् प्रवासी परिवारः मलिनेन आवृतः अभवत्। अस्मिन् दुर्घटनायां चत्वारः जनाः घोररूपेण आहताः। क्षेत्रे सततम् अभिवर्षमाणया वर्षया नद्यः नालाः च प्रबलप्रवाहेन वहन्ति, सर्वत्र भूमिस्खलनानि दृश्यन्ते।
वातावरणविभागेन सोमवासरे द्वादशवादनपर्यन्तं काङ्ग्रा–ऊना–हमीरपुर–बिलासपुर–मण्डी-जिलेषु अतिवृष्टेः “काञ्चनवर्णसङ्केतः” (Orange Alert) दत्तः, शिमला–सोलन–कुल्लू–चम्बा–सिरमौर-जिलासु “पीतवर्णसङ्केतः” (Yellow Alert) प्रकाशितः। 16 सितम्बरदिने अन्धडवायुः विद्युत्पातः च सह वर्षा सम्भविष्यति इति चेत्वा पीतसङ्केतः दत्तः। 17–21 सितम्बरपर्यन्तं लघु–मध्यमवृष्टेः सम्भावना, परन्तु तस्मिन्नेव काले न कोऽपि सङ्केतः। गतनिशायाः प्रातःकालपर्यन्तं सर्वाधिकं 56 मि.मी. वर्षा मण्डीजिलस्य जोगिन्द्रनगरनगरे अभिलिखिता। पालमपुरे 48, पण्डोह्-प्रदेशे 40, काङ्ग्रायां 34 मि.मी. वर्षा।
अतिवृष्टेः कारणेन सम्पूर्णप्रदेशे यातायातव्यवस्था, विद्युत्–जलापूर्ति च विघटिता। राज्यआपत्कालपरिचालनकेन्द्रस्य सूचनानुसारं सोमप्रभाते यावत् त्रयः राष्ट्रीयमार्गाः, 598 मार्गाः च निवारिताः। एषु कुल्लू-जिले एन.एच.-03, एन.एच.-305 सहिताः 172 मार्गाः, मण्डौ 201, शिमलायां 57, काङ्ग्रायां 46, चम्बायां 29, सिरमौरे 21, बिलासपुरे 18, ऊनायां एन.एच.-503ए सह 20 मार्गाः। तस्मात् 500 विद्युत्-परिवर्तकाः (ट्रान्सफार्मराः), 184 जलयोजनाः च स्थगिताः। मण्डौ सर्वाधिकं 314 ट्रान्सफार्मराः प्रभाविताः, शिमलायां 49 जलयोजनाः स्थगिताः।
वातावरणप्रलयस्य संख्यानि निरन्तरं वृद्धिं गच्छन्ति। प्रारम्भिकवृत्तान्ते 404 जनाः मृताः, 462 आहताः, 41 लुप्ताः। मण्डौ सर्वाधिकं 61 मृत्यु, काङ्ग्रायां 55, चम्बायां 50, कुल्लौ 44, शिमलायां 43। 1,440 गृहे पूर्णतया ध्वस्ताः, 6,007 गृहे अंशतः क्षतिग्रस्ताः। 485 दुकानदारगृहे, 6,036 गोशालाः च विनष्टाः। पशुधनस्य अपि महती हानि जाताः – 2,094 पशवः, 26 सहस्रातिरिक्ताः कुक्कुटपक्षिणः मृताः।
सर्वकारीवृत्तान्तानुसारं अस्मिन् वर्षाकाले हिमाचलप्रदेशे सार्वजनिकसंपत्तेः हानि 4,489 कोट्यधिकं रूप्यकम्। लोकनिर्माणविभागः सर्वाधिकं पीडितः – मार्गसेतुच्छेदात्। यावत् 140 भूमिस्खलनानि, 97 आकस्मिकप्रवाहाः (Flash Flood), 46 मेघविप्लवाः (Cloudburst) लिपिबद्धाः।
प्रधानमन्त्री नरेन्द्रमोदी हाल एव हिमाचलस्य आपद्ग्रस्तक्षेत्राणां विहायनं कृत्वा निरीक्षणं कृतवन्तः। काङ्ग्रायां आपद्ग्रस्तैः सह मिलित्वा राज्याय 1,500 कोटीरूप्यकाणां सहायतापैकेजम् अघोषयन्। तदनन्तरं केन्द्रीयराज्यमन्त्रिणः अपि चम्बा–मण्डी–कुल्लु-जिलान् गत्वा राहतकार्यानि हानिसमीक्षणं च कृत्वा प्रधानमन्त्रिणे विस्तीर्णं प्रतिवेदनं दास्यन्ति।
---------------
हिन्दुस्थान समाचार