Enter your Email Address to subscribe to our newsletters
बाबा वैवाहिक महोत्सवेन सह पाक्षिकाष्टमीपूजनमपि संपन्नं,भैरवाष्टकस्य पाठः
वाराणसी,15 सितम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसीधर्मनगर्यां वैवाहिक-महोत्सवः पौफेरी-समारोपश्च सम्पन्नः। सोमवासरे अनादिकालेश्वरः बाबा-लाट-भैरवः माता-भैरवी च विग्रहस्वरूपेण दिव्यं दर्शनं दत्त्वा भक्तानाम् आह्लादं जनयामासताम्। दर्शनपूजनार्थं भक्ताः प्रभातकालादेव आगच्छन्।
श्रीकपालभैरव अथवा लाटभैरव-प्रबन्धकसमितेः अध्यक्षः रोहित-जायसवालः अवदत् यत् रविवासरे सायं समस्तैः परम्परागतैः विधिभिः सह बाबस्य वैवाहिकः कार्यक्रमः सम्पन्नः। तस्य समापनं पौफेरी-समारम्भेण कृतम्। अस्मिन् सैकडशः भक्ताः उत्साहेन भागिनः आसन्। दिव्यरूपेण विराजमानः बाबा भक्तेभ्यः दर्शनं दत्तवान्।
मन्दिरपरिसरे वर-वधु-रूपेण प्रतिष्ठितयोः बाबा-लाट-भैरव-माता-भैरवी-विग्रहयोः विशेषः श्रृंगारः कृतः। पुष्पहारैः आभरणैश्च अलंकृतं भैरवस्य भव्यं रूपं भक्तानां मनांसि आकर्षितवान्। भक्तैः सामूहिक-स्तुतिगानपूर्वकं भैरवाष्टक-पाठः कृतः, राग-भोगः समर्पितः, आरती च प्रदत्ता।
वैवाहिकानुष्ठानानन्तरं भक्ताः पौराणिके कपालमोचनकुण्डे गऊघाटे च एकत्रिता, सामूहिक-सहभोजे सहभागीभूत्वा प्रसादं स्वीकृतवन्तः। अस्य आयोजनस्य सह आश्विनमासस्य कालाष्टम्यां पाक्षिकाष्टमी-पूजनं अपि सम्पन्नम्।
समितिना उक्तं यत् वैवाहिक-महोत्सवस्य सफलतायै सहायकाः भक्ताः, जिलाप्रशासनम्, नगरनिगमः, माध्यमसमूहः, अन्यविभागाश्च अभिनन्दनीयाः। एषः उत्सवः केवलं धार्मिक-परम्परायाः पालनं न, अपि तु समाजे एकता-आस्था-सम्बन्धिनः सन्देशस्य प्रचारः।
अस्मिन् कार्यक्रमे रोहित-जायसवालः (पार्षदः), उपाध्यक्षः बसन्तसिंहराठौरः, छोटेलाल-जायसवालः, मन्त्री मुन्नालाल-यादवः, नन्दलाल-प्रजापतिः, विक्रमसिंहराठौरः च परिपूर्णं सहयोगं दत्तवन्तः।
---------------
हिन्दुस्थान समाचार