महिला-कृषकाः जैविक- कृषि-प्रशिक्षणं प्रदत्ताः
औरैया, 15 सितंबरमासः (हि.स.)। परिवर्तमानकाले रासायनिक-खादस्य कीटनाशकानां च अत्यधिकोपयोगेन भूमेः उर्वरता, मानवस्वास्थ्यं च प्रतिकूलं प्रभावितम्। अस्मिन् सन्दर्भे कृषकाः शनैः शनैः जैविकप्राकृतिक-कृषेः दिशं प्रवर्तन्ते। औरैया-जनपदे महिला-कृषकाणां कृते
फोटो


औरैया, 15 सितंबरमासः (हि.स.)।

परिवर्तमानकाले रासायनिक-खादस्य कीटनाशकानां च अत्यधिकोपयोगेन भूमेः उर्वरता, मानवस्वास्थ्यं च प्रतिकूलं प्रभावितम्। अस्मिन् सन्दर्भे कृषकाः शनैः शनैः जैविकप्राकृतिक-कृषेः दिशं प्रवर्तन्ते। औरैया-जनपदे महिला-कृषकाणां कृते पञ्चदिवसीयः विशेषः प्रशिक्षण-कार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य प्रमुखः उद्देश्यः महिलाः आत्मनिर्भराः करणं ग्रामेषु च तासां भूमिकां सशक्तीकर्तुम् आसीत्।

प्रशिक्षणकाले डॉ॰ आदित्य-वर्मा महद्भिः अनिवार्यैः जानकारिभिः सह विशेषसत्रे स्थूलधान्यानां प्राकृतिक-कृषेः विषये प्रकाशं कृतवन्तः। ते रागी-धान्यस्य कृषेः, तस्य पोषण-मूल्यस्य, विपण्यां च वर्धमान-आवश्यकतायाः विषये विस्तारतः अवदन्। ते अवदन्—यदि महिलाः स्थूलधान्यस्य कृषिं गृह्णीयुः युः तर्हि ताः स्वपरिवारं पौष्टिक-भोजनं दातुं शक्नुवन्ति अपि च अतिरिक्त-आयमपि अर्जयितुं शक्नुवन्ति।

चतुर्थ-दिवसे विशेष-गतिविधयः आयोजिता आसन्। कार्यक्रमः प्रार्थनया आरब्धः, अनन्तरं प्रतिभागिन्यः स्वानुभवान् साझा कृतवन्त्यः। प्रशिक्षकः लाखनसिंहः हिङ्ग-आधारित-औषधनिर्माणस्य तस्य च उपयोेगस्य विधिं व्याख्यातवान्। सः अपि अवदत्—कथं जैविक-उत्पादान् प्रत्यक्षं विपणिं प्रति नयितुं शक्यते इति। तदनन्तरं गवां गोबरात् निर्मितानां सुगन्धित-उपलानां निर्माण-प्रक्रियाः अपि शिक्षिता, येषां चन्दनं हवन-सामग्री च मिश्रयित्वा पूजायाः कृते विक्रयः कर्तुं शक्यते। प्रशिक्षणकाले महिला-कृषिकेभ्यः स्थूलधान्यस्य कृषेः, जैविक-उत्पादन-तन्त्रस्य, उत्पादानां विपणिं प्रति नयन-नीतिः, परम्परागत-रीतिभिः निर्मित-उत्पादानां च उपयोेगः विस्तारतः प्रदर्शितः।

विशेषज्ञैः महिलाभ्यः केवलं कृषेः गुरवः न शिक्षिताः, अपि तु तासां आत्मविश्वासः नेतृत्व-क्षमताश्च अपि संवर्धिताः।

महिलाभ्यः शुद्ध-दुग्ध-घृतयोः सरल-परिचय-उपायाः अपि उक्ताः। तेन ताः न केवलं स्वस्य उपभोगाय गुणवत्तर-खाद्य-पदार्थान् चिन्वन्ति, अपि तु विपण्यां शुद्ध-उत्पादानां प्रदानेऽपि योगदानं दास्यन्ति।

कार्यक्रमस्य समापन-काले परियोजना-समन्वायिका शिप्रा अवदत्—यत् प्रशिक्षणकाले यत् शिक्षितं तत् आचरणे स्थापनीयम्, केवलं तदा ग्राम्यस्तरे सकारात्मक-परिवर्तनं सम्भविष्यति। सा अवदत्—महिलाभिः नेतृत्व-भूमिका गृह्यताम्, ग्रामेषु अन्य-कृषकाः अपि अस्मिन् मार्गे प्रेरिताः करणीयाः।

एषः प्रशिक्षण-कार्यक्रमः महिला-कृषिकाणां कृते केवलं ज्ञानवर्धकः न, अपि तु ताः आत्मनिर्भर्याः अतिरिक्त-आयायाः च दिशि दृढं चरणं स्थापयितुमवसरं अपि प्रदत्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता