Enter your Email Address to subscribe to our newsletters
भाेपालम् 15 सितम्बरमासः (हि.स.)। मुख्यमन्त्री डॉ॰ मोहनयादवस्य मुख्यातिथ्ये अभियन्तृदिवसस्य भव्यं गरिमायुक्तं च आयोजनम् अद्य (सोमवासरे) प्रातः 11 वादने राजधानीभाेपालस्य कुशाभाऊठाक्रे सभागारे भविष्यति। अयं दिवसः महानभियन्तुः भारतरत्नेन सम्मानितस्य च श्रीमोक्षगुण्डं विश्वेश्वरैयस्य जयन्त्यै समर्पितः अस्ति। तेन स्वदूरदृष्ट्या अभूतपूर्वतन्त्रकौशलेन च भारतस्य अभियान्त्रिके नूतनां दिशां प्रदत्ता।
मन्त्री राकेशसिंहः उक्तवान् यत् श्रीमोक्षगुण्डं विश्वेश्वरैयः सदैव भारतीयाभियन्तृसमाजस्य मार्गदर्शकः इति मन्यते। तस्य योगदानात् न केवलं देशः विश्वस्तरीयां अभियान्त्रिकदृष्टिं प्राप, अपि तु तेन तन्त्रज्ञानं विकासस्य जनकल्याणस्य च सशक्तं साधनं कृतम्। सः 1955 तमेवर्षे भारतरत्नेन सम्मानितः आसीत्, यत् तस्य अतुलनीयकृत्यानां मान्यता आसीत्।
मन्त्रीसिंहः अपि निवेदितवान् यत् एषः अवसरः द्वौ महत्त्वपूर्णौ डिजिटलबहिर्मुखौ “लोकनिर्माणसर्वेक्षणएप्” “लोकपरियोजनाप्रबन्धनप्रणाली” च उद्घाटितौ भविष्यतः। “लोकनिर्माणसर्वेक्षणएप्” नामकं साधनं निर्माणकार्याणां वास्तविकसमये पर्यवेक्षणं निरीक्षणं गुणवत्तायाः च सुनिश्चितिकरणं करिष्यति। तथा “लोकपरियोजनाप्रबन्धनप्रणाली” इति योजनानां प्रगतिं, वित्तप्रबन्धनं, उत्तरदायित्वं च सुदृढं करिष्यति। एवं लोकनिर्माणविभागस्य समाचारपत्रस्य अपि विमोचनं भविष्यति, यस्मिन् विभागीयसिद्धयः योजनाः नवोन्मेषाश्च विस्ताररूपेण प्रदर्शिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता