Enter your Email Address to subscribe to our newsletters
भोपालम्, १५ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-भोपालनगरस्य पुनः शिक्षकप्रवेशः सम्बन्धिनः अभ्यर्थिनः क्रोधं प्रकाशयिष्यन्ति। अद्य (सोमवासरे) शिक्षकप्रवेशः परीक्षायाः अभ्यर्थिनः मार्गं निर्गत्य विरोधं प्रदर्शयिष्यन्ति। प्रायः सार्धएकलक्षपर्यन्ताः अभ्यर्थिनः परीक्षाफलस्य प्रकाशनाय याचनां कुर्वन्तः विरोधप्रदर्शनं करिष्यन्ति।
राजधानी-भोपालस्य चिनार-उद्यान-नामके स्थले विशालसंख्यायां शिक्षकाभ्यर्थिनः एकत्रीभविष्यन्ति। कर्मचारीचयनमण्डलस्य (ESB) कार्यालयस्य बहिः जातस्य अस्य प्रदर्शनस्य प्रमुखः विषयः अस्ति मध्यप्रदेशमाध्यमिकशिक्षकचयन-परीक्षा २०२५ परिणामः। तस्मिन् समये ज्ञापनं अपि प्रदास्यते, यस्मिन् शीघ्रं परिणामः प्रकाशितव्य: इति प्रार्थना भविष्यति। स्व-याचनानुसारं अपि ज्ञापनं दास्यते। एषा परीक्षा २०२५ तमे वर्षे एप्रिलमासे जातासीत्, परन्तु अद्यापि (चत्वारि मासानि अनन्तरम्) अपि परिणामः न प्रकाशितः। अभ्यर्थिनः अतीव क्रुद्धाः सन्ति तथा च सरकारात् त्वरितं कार्यं कर्तुम् आह्वयन्ति।
विशेषतया ज्ञेयं यत् मध्यप्रदेशमाध्यमिकशिक्षकप्रवेशः इत्यस्य विज्ञापनं २०२२ तमे वर्षे दिसम्बरमासे प्रकाशितम्। ततः पात्रतापरीक्षा २०२३ तमे वर्षे एप्रिलमासे, चयनपरीक्षा च २०२५ तमे वर्षे एप्रिलमासे आयोजिता। किन्तु अद्यावधि अस्याः परीक्षायाः परिणामः न प्रकाशितः। अस्मात् कारणात् प्रायः द्विलक्षपर्यन्तम् अभ्यर्थिनः कष्टं अनुभवन्ति। अभ्यर्थिनः निरन्तरं मध्यप्रदेशकर्मचारीचयनमण्डलम् प्रति परिणामस्य प्रकाशनाय प्रार्थयन्ति, किन्तु अद्यापि न कोऽपि उपायः निष्पन्नः। उच्चन्यायालयस्य प्रतिषेधः अपाकृतः अपि सन् परिणामस्य विलम्बेन अभ्यर्थिनः मानसिकतया पीडिताः। अस्मिन् विलम्बे क्रुद्धाः सहस्रसङ्ख्यकाः अभ्यर्थिनः अद्य विरोधमार्गं स्वीक्रियन्ते।
---
अभ्यर्थिनां मुख्याः याचना:।
वर्ग-२ शिक्षकप्रवेश परिणामः त्रिदिनेषु अन्तर्गतमेव प्रकाशितव्यः।
यदि विलम्बस्य कारणं तन्त्रिकं वा प्रशासनिकं वा अस्ति तर्हि प्रेससूचना प्रकाशितव्या।
विलम्बेन जातस्य मानसिक-तनावस्य दायित्वं ESB-मण्डलम् स्वीकरोतु।
हिन्दुस्थान समाचार / अंशु गुप्ता