Enter your Email Address to subscribe to our newsletters
भाेपालम्, 15 सितंबरमासः (हि.स.)।अद्य सोमवासरे “अन्ताराष्ट्रिय-लोकतन्त्र-दिवसः” आचर्यते। प्रतिवर्षं १५ सितम्बर् दिनाङ्केऽयं लोकनियुक्तः दिवसः विश्वव्यापी रूपेण मन्यते। अस्य दिवसस्य स्थापना २००७ तमे वर्षे संयुक्त-राष्ट्र- महासभायाः पारितेन प्रस्तावेन अभवद्, यस्मिन् शासनान् लोकतन्त्रं दृढीकर्तुं समेकर्तुं च प्रेरितवन्तः।
मुख्यमन्त्री डॉ॰ मोहन-यादवः “अन्ताराष्ट्रिय-लोकतन्त्र-दिवसस्य” अवसरं प्रेक्ष्य प्रदेशवासिभ्यः हार्दिक-शुभाशंसाः अभिनन्दनानि च दत्तवान्।
मुख्यमन्त्रिणा सामाजिक-माध्यमेषु प्रकाशिते सन्देशे लिखितम् – “अन्तर्राष्ट्रीय-लोकतन्त्र-दिवसस्य हार्दिकाः शुभकामनाः। भारतस्य जनानाम् ऐक्यमय-प्रयत्नैः सामाजिक-समरसता-सद्भाव-सर्वसम्मतित्व-प्रधानं लोकशाहीय-गणराज्यम् संस्थापितम्। आगच्छाम, वयं सर्वे मिलित्वा सुरक्षित-सम्मानित-भारतीय-संविधान-सहितं नागरिक-समृद्धये अस्मिन् दायित्वे अनवरतं संकल्पिता भवन्तु।”
---------------
हिन्दुस्थान समाचार