Enter your Email Address to subscribe to our newsletters
- आयुष्मान आरोग्य मंदिरे सामुदायिक स्वास्थ्य केंद्रे च आयोजयिष्यते 20सहस्रं स्वास्थ्य शिविराणि
भोपालम्, 15 सितंबरमासः (हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः उक्तवान् यत् “स्वस्था नारी – सशक्तः परिवारः” इत्यस्य अभियानस्य शुभारम्भः प्रधानमन्त्रिणा नरेन्द्रेण मोदिना सप्तदशमे सितम्बरमासदिनाङ्के मध्यप्रदेशे करिष्यते। अस्मिन् अभियाने महिलानां समग्रस्वास्थ्यं सुनिश्चितुं “आयुष्मान् आरोग्यमन्दिरेषु” च “सामुदायिक–स्वास्थ्यकेन्द्रेषु” च द्विसहस्राधिकाः स्वास्थ्यशिविराः आयोज्यन्ते। एषु शिविरेषु निःशुल्कानि परीक्षणानि स्वास्थ्यसेवाः च प्रदास्यन्ते।
सः अवदत्— एषः अभियानः मध्यप्रदेशस्य कृते महत्त्वपूर्णः अवसरः अपि, चुनौती च अपि अस्ति। अत्र मातृ–शिशु–स्वास्थ्यविषये विगतवर्षेषु सकारात्मकाः प्रगतयः अभवन्, किन्तु अद्यापि दूरी दीर्घा। तस्मात् आवश्यकं यत् प्रत्येकः जिला–प्रत्येकः विकासखण्डः–प्रत्येकः स्वास्थ्यकर्मचारी च संकल्पपूर्वकं मनोयोगेन कार्यं कुर्वन्तु। स्थानीयजनप्रतिनिधीनामपि सहभागिता अनिवार्या, येन अधिकाधिकाः नागरिकाः अभियानस्य लाभं प्राप्नुयुः।
उपमुख्यमन्त्री शुक्लः सोमवासरे भोपालस्थिते निवासकार्यालये वीसी–माध्यमेन “स्वस्था नारी – सशक्तः परिवारः” इत्यस्य अभियानस्य सज्जतायाः समीक्षा अकुर्वत्। सः उक्तवान्— अस्य अभियानस्य सफलतायै सर्वे संयुक्ताः प्रयत्नाः करणीयाः। प्रचारप्रसारार्थं सर्वे सञ्चारमाध्यमानाम् प्रभावी–उपयोगः करणीयः। आङ्गनवाडी–कार्यकर्तारः, आशा–एएनएम–कर्मिण्यः गृहे गृहे गत्वा अभियानस्य उद्देश्यं परिवारान् अवगापयन्तु। स्थानीयजनप्रतिनिधयः, समाजसेवी–संघटनानि, स्वास्थ्यसेवाप्रदाता च सक्रियं सहभागित्वं करोतु— एषः तु अभियानस्य सफलतायाः कुंजी।
मुख्यचिकित्सा–स्वास्थ्याधिकारीः राष्ट्रिय–राज्यस्तरीये पोर्टल्–ऐप्सु समयबद्धं प्रतिवेदनं सुनिश्चितुं यत्नं कुर्वन्तु। अस्माकं समन्वितः–समर्पितः प्रयासः एव एतत् जनकल्याणकारी–अभियानं सफलं करिष्यति। अस्मिन् समीक्षासभायाम् प्रमुखसचिवः लोकस्वास्थ्य–चिकित्साशिक्षा–संदीपयादवः, आयुक्तः तरुणराठीः, एनएचएम–एमडी डॉ. सलोनी सिडाना, चिकित्साविश्वविद्यालयानां डीनः, सर्वे जिलास्तरीय–मुख्यचिकित्सा–स्वास्थ्याधिकारीणः, सिविल्–सर्जनः च विभागीय–वरिष्ठाधिकारिणः वीसी–माध्यमेन उपस्थिताः।
अभियानस्य मुख्यलक्ष्यम्
प्रमुखसचिवः यादवः अवदत्— अस्य अभियानस्य मुख्यः उद्देशः महिलाः–किशोरीणां स्वास्थ्य–पोषण–सम्बद्धानां चुनौतिनां पहचानं तेषां च शीघ्रं समाधानम्। अस्य अन्तर्गतं मातृ–शिशु–स्वास्थ्य–सेवायाः सुधारः, गर्भवतीनां प्रसवपूर्वपरीक्षणम्, “अनमोल् २.०” इत्यस्मिन् प्रविष्टिः, टीकाकरणस्तरस्य समीक्षा, छूटे टीकाकरणस्य पूर्तिः च करिष्यते। किशोरीणां कृते अनीमियायाः परीक्षणं–उपचारः–आहारसम्बद्धः परामर्शः च विशेषबलं प्राप्स्यति। पोषणं मासिकधर्म–स्वच्छतायाः शिक्षणं च किशोरीभ्यः–महिलाभ्यः दास्यते।
पुरस्काराः
एनएचएम–एमडी डॉ. सिडाना अवदत्— अस्मिन् अभियाने उत्कृष्टकार्यकर्तृ–जिलाः पञ्च, विकासखण्डाः पञ्च, आयुष्मान् आरोग्यमन्दिराणि पञ्चदश, अशासकीयसंघटनानि दश च सम्मानं प्राप्स्यन्ति।
गैरसंचारी–संचारीरोगेषु उपायाः
अभियानस्य अन्तर्गतं उच्चरक्तचापः, मधुमेहः, मुख–स्तन–गर्भाशयग्रीवाकर्कट–अनीमिया–सिकलसेल् रोगः इत्यादयः गैरसंचारीरोगाः समये एव परीक्ष्यन्ते, उपचारः सुनिश्चितः च। क्षयरोगः, कुष्ठरोगः इत्यादयः संचारीरोगाः अपि परीक्षण–उपचारसमेताः भविष्यन्ति। मानसिकस्वास्थ्यः, मोतियाबिन्दुः, काञ्चबिन्दुः, दन्तरोगः, श्रवणविकारः च अस्य अभियानस्य अङ्गं भविष्यन्ति।
जिलाचिकित्सालयेषु रक्तकेन्द्रेषु च रोगनिदान–रक्तदानशिविराः आयोज्यन्ते। सामुदायिकस्वास्थ्यकेन्द्रेषु विशेषज्ञशिविराः, जागरूकताकार्यक्रमाः च आयोजिताः। आयुष्मान् आरोग्यमन्दिरेषु, उपस्वास्थ्यकेन्द्रेषु, शहरी–ग्रामीणप्राथमिकस्वास्थ्यकेन्द्रेषु, मुख्यमन्त्रिसंजीवनी–क्लीनिक्–पॉलीक्लीनिकेषु च परीक्षण–निदानसेवाः प्रदास्यन्ते।
सहीपोषण–सन्देशः जनानां दास्यते। “ईट्–राइट् अभियानः”, “पोषणमासः”, योगः इत्यादयः वेलनेस–गतिविधयः अपि आयोज्यन्ते। खाद्यतेल–उपभोगः दशप्रतिशतं न्यूनं करणीयः— अस्मिन् व्यवहारपरिवर्तनम् विशेषबलं लभते।
क्षयरोग–उन्मूलनाय “निक्षयमित्र–चिन्हांकनम्” करिष्यते। जनप्रतिनिधयः, शासकीय–अशासकीय–संघटनानि, उद्योगाः, व्यापारी–प्रतिष्ठानानि, कॉर्पोरेट्–समूहाः च टीबी–रोगिणः गोदग्रहणेन पोषण–सेवा–भावनात्मक–सहायं करिष्यन्ति। अनेन फूड्–बास्केट्–वितरणम् अपि करिष्यते। संभावित–रोगिणः एक्स्–रे–नाट् परीक्षणेन परीक्ष्यन्ते।
प्रदेशव्यापी रक्तदानशिविराः
सप्तदशमे सितम्बरदिनाङ्के विशेषः स्वेच्छिकः रक्तदानशिविरः आयोज्यते। सर्वेषु रक्तकेन्द्रेषु अन्येषु च स्थलेषु १७ सितम्बरात् २ अक्टोबरं यावत् शिविराः प्रवर्तिष्यन्ते। “ई–रक्तकोष” पोर्टले अधिकाधिकान् रक्तदातॄन् पञ्जीकृत्य शपथवचनं दास्यते। रेडक्रॉस्–सोसाइटी, राष्ट्रीय–सेवायोजना, जनाभियानपरिषद्, स्काउट्–गाइड्, अन्ये स्वयंसेवक–संघटनानि च सक्रियं सहभागित्वं सुनिश्चितं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार