साहित्यकारस्य शरतचंद्र चट्टोपाध्यायस्य जयंत्यां ममताबनर्जी अर्पितवती श्रद्धांजलिम्
कोलकाता, 15 सितंबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता-बैनर्जी सोमवासरे महानं साहित्यकारं शरत्चन्द्रं चट्टोपाध्यायं तस्य जन्मजयन्त्यां प्रणम्य स्मारितवती। सा अवदत् यत् शरत्चन्द्रस्य रचनाः सरलभाषया मानवीयजीवनस्य सुख-दुःख-प्रेम-विरह-सामा
साहित्यकारस्य शरतचंद्र चट्टोपाध्यायस्य जयंत्यां ममताबनर्जी अर्पितवती श्रद्धांजलिम्


कोलकाता, 15 सितंबरमासः (हि.स.)।

पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता-बैनर्जी सोमवासरे महानं साहित्यकारं शरत्चन्द्रं चट्टोपाध्यायं तस्य जन्मजयन्त्यां प्रणम्य स्मारितवती। सा अवदत् यत् शरत्चन्द्रस्य रचनाः सरलभाषया मानवीयजीवनस्य सुख-दुःख-प्रेम-विरह-सामाजिकान्यायादीनां यथार्थं चित्रणं कौशलपूर्वकं कुर्वन्ति, यस्य विश्वसाहित्ये तुलनां दुरलभां मन्यते।

मुख्यमन्त्रिणा उक्तं यत् तस्याः अमरकृतयः — श्रीकान्तः, पथेर्दाबी, दत्ता, गृहतः, देवदासः इत्यादयः — न केवलं बङ्गसाहित्य-संस्कृती समृद्धवन्ति, अपितु तं साहित्यजगतः अमरं कृतवन्ति।

राज्यसरकारेण शरत्चन्द्रस्य निवासस्थानानां संरक्षण-विकासार्थं अनेके उपक्रमाः कृताः। हावडायाः देउलटीस्थं तस्य हेरिटेज्-गृहं जीर्णोद्धारितं, यत्र अद्यापि बहवः जनाः दर्शनोपलब्धये आगच्छन्ति। पर्यटकानां सुविधायै मार्ग-बिजली-जल-दीपप्रबन्धनं च कृतम्। तत्रैव ‘शरत्स्मृति-उद्यानं सूचना-केंद्रं च’ निर्मीयते।

एतदतिक्रान्त्याः हुग्ली-जिलायाः देवानन्दपुरे तस्य जन्मस्थलं नूतनीकरणाय १ कोटि ८२ लक्ष-रूप्यकाणां निधिः स्वीकृतः। ममता-बैनर्जी अवदत् यत् शीघ्रमेव एषः प्रदेशः राज्यस्य पर्यटनमानचित्रे मुख्याकर्षणरूपेण प्रकटिष्यते।

अन्ते सा उक्तवती यत् भारतीयसाहित्यं चलचित्रजगत् च शरत्चन्द्रं चट्टोपाध्यायं प्रति नित्यं ऋणि भविष्यतः।

---------------

हिन्दुस्थान समाचार