Enter your Email Address to subscribe to our newsletters
कोलकाता, 15 सितम्बरमासः (हि.स.)। बङ्गाले मानसूनस्य निवृत्तिकालः आगतः, तथापि राज्ये वर्षायाः प्रभावः अद्यापि न निवर्तते। विश्वकर्मापूजायाः यावत् उत्तर-दक्षिणबङ्गालस्य बहुषु भागेषु तीव्रा वर्षा, झन्जावातः, विद्युत्पातः च सम्भाव्यते। यद्यपि बङ्गालप्रदेशे अल्पदाबस्य प्रत्यक्षः प्रभावः नास्ति, तथापि चक्रवातपरिसंचरणस्य सागरीय-निम्नलवण-नमी च कारणेन सम्पूर्णसप्ताहे वातावरणं दूषितं भवेत्।
सामान्यतः दक्षिण-पश्चिममानसूनः सितम्बरमासस्य 17 दिनाङ्कात् प्रत्यावर्तते, किन्तु अस्मिन् वर्षे 14 दिनाङ्के एव पश्चिमराजस्थानप्रदेशस्य कतिपयेषु भागेषु निवृत्तः। तथापि बङ्गालप्रदेशे नम्राः वायवः सन्ति अतः वर्षाधारायाः अनुवृत्तिः भविष्यति।
उत्तरबङ्गालस्य दार्जिलिङ्, जल्पाइगुडी, कालिम्पोङ्, अलिपुरद्वार, कूचबिहारजनपदेषु बुधवासरपर्यन्तं तीव्रा वर्षा सम्भाव्यते। एतेषु पञ्चसु जनपदेषु पीतसङ्केतः प्रदत्तः। दार्जिलिङ्, कालिम्पोङ्, कूचबिहार, उत्तरदिनाजपुरजनपदेषु च कतिपयेषु भागेषु सप्तभ्यः एकादशपर्यन्तं सेन्टीमीट्रपरिमितेः वर्षा सम्भाव्यते। सह एव सम्पूर्णे उत्तरप्रदेशे विद्युत्पातः तीव्रवातः च सम्भाव्यते।
अथ दक्षिणबङ्गालस्य अधिकांशेषु जनपदेषु आगामिदिवसेषु लघुतया-मध्यतया च वर्षा भविष्यति। कतिपयत्र गर्जनम्, चटका च, तीव्रा वर्षा च सम्भाव्यते। पुरुलिया, बाङ्कुडा, मुर्शिदाबाद, पश्चिमबर्धमान, वीरभूमजनपदेषु अतिवृष्टिः सम्भाव्यते, वर्षया सह 30-40 कि.मी प्रतिहोरा वेगेन तीव्रवायवः वहिष्यन्ति।
अद्य कोलकाता प्रदेशे च तद्विशेषे च मेघाच्छादनं भविष्यति, लघु-मध्यमवृष्टिः च सम्भाव्यते। अधिकतमतापमानं 31 अंशः, न्यूनतमं 26 अंशः सेल्सियस् इत्येव निर्दिष्टम्।
हिन्दुस्थान समाचार / अंशु गुप्ता