जेवरविमानपत्तनके जायमाने कार्गो हब इत्यत्र अनाथ बालेभ्यो लप्स्यते जीविका
गौतमबुद्धनगरम्, 15 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य गौतमबुद्धनगरजनपदस्य जेवरप्रदेशे निर्मीयमाणे नोएडा–अन्तर्राष्ट्रीय–विमानपत्तने सप्तत्यधिकसप्तत्युत्तर (८७) एकर् क्षेत्रे सज्जीकृतः बहुमाध्यमीयः कार्गो–केन्द्रः अनाथ–वञ्चित–युवानां कृते आशाकिरणं भवि
जेवर एयरपोर्ट


गौतमबुद्धनगरम्, 15 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य गौतमबुद्धनगरजनपदस्य जेवरप्रदेशे निर्मीयमाणे नोएडा–अन्तर्राष्ट्रीय–विमानपत्तने सप्तत्यधिकसप्तत्युत्तर (८७) एकर् क्षेत्रे सज्जीकृतः बहुमाध्यमीयः कार्गो–केन्द्रः अनाथ–वञ्चित–युवानां कृते आशाकिरणं भविष्यति। अत्र अष्टादशवर्षोर्ध्वाः अनाथयुवानः कार्गो–सञ्चालन–गोदाम–लॉजिस्टिक्स–क्षेत्रेषु कार्यलाभं प्राप्स्यन्ति।

एषं कार्गो–केन्द्रं सज्जयन्ती कम्पनी एयर् इण्डिया–सैट्स् इत्यस्य सीईओ केरामनाथन् राजमणिः अवदत्— कम्पनी प्रथमतः अनाथयुवान् प्रशिक्षणं दास्यति। अस्याः संस्थायाः दिल्ली–हैदराबादयोः प्रशिक्षण–अकादमीयः सन्ति, यत्र अष्टादशवर्षाधिकाः युवानः कक्ष्यायाम्, प्रायोगिके, कार्यज्ञानम्, अधिगमशिक्षणं च साक्षात् स्थलपरिचयेन लप्स्यन्ते। एषः प्रशिक्षणः युवानः नियोजने सज्जान् करोति।

प्रारम्भे ते कार्गो–सुरक्षा, गोदाम–कार्य, प्रपत्रीकरण–जिम्मेदारीषु नियोजिताः भविष्यन्ति। अनुभवात् परं ते पर्यवेक्षक–विशेषज्ञ–पदेषु आरोहन्ति। अस्याः सामाजिक–प्रयत्नस्य अन्तर्गतं कम्पनी पूर्वम् अपि दिल्ली–विमानपत्तने अनाथयुवान् प्रशिक्षणं दत्वा नियोजने नियुक्तवती।

राजमणिना उक्तम्— कार्गो–केन्द्रस्य संरचनात्मक–कार्यं सम्पन्नम्। संयुक्त–गोदाम–लॉजिस्टिक्स–क्षेत्रे द्विचत्वारिंशत् ट्रक्–वाहनानां स्थापनक्षमता–युक्तं केन्द्रं, सप्तविंशतिः भारी–वाहनानां डॉकिङ्ग्–क्षेत्रं च निर्मितम्। एषः भारतस्य महान्तमेषु कार्गो–केन्द्रेषु एकः भविष्यति। अस्य निर्माणेन नोएडा एशियायाः प्रबलतमेषु लॉजिस्टिक्स्–द्वारेषु गण्यः भविष्यति।

नोएडा–अन्ताराष्ट्रिय–विमानपत्तनस्य विशेष–कार्यधिकारी शैलेन्द्रभाटियः अवदत्— कार्गो–केन्द्रस्य कार्यं प्रगतिपथे अस्ति। उडानं प्रवर्तमानेन सह एषः पूर्णतया सज्जः भविष्यति। ढाईलक्ष–क्षमतायुक्ते अस्मिन् कार्गो–केन्द्रे प्रत्यक्ष–अप्रत्यक्षरूपेण सहस्रशः युवानां कृते रोजगार–अवसराः भविष्यन्ति। स्थानीययुवानां रोजगाराय प्राथमिकता अपि दास्यते। अस्य सम्पूर्णे नोएडा एशियायाः प्रबलतमं लॉजिस्टिक्स्–द्वारम् इत्यस्मिन् गण्यं भविष्यति।

---------------

हिन्दुस्थान समाचार