Enter your Email Address to subscribe to our newsletters
भाेपालम् 15 सितम्बरमासः (हि.स.)। राजस्थानतः मानसूनस्य प्रतिनिवृत्तिप्रक्रिया आरब्धा अस्ति, स च सामान्यतिथेः दिनत्रयपूर्वं प्रत्यागच्छति। वातावरणविभागस्य अनुमानं यत् अधुना मध्येप्रदेशात् अपि आगामिसप्ताहात् मानसूनस्य प्रस्थानं भविष्यति। तथापि, मानसूनस्य प्रस्थानात् पूर्वं प्रदेशे सर्वत्र वर्षायाः प्रबलः क्रमः दृश्यते। अनेकजनपदेषु अतिवृष्टेः चेतावनी प्रकटिता अस्ति।
वातावरणवैज्ञानिकः अरुणशर्मा अवदत् यत् बंगालसागरस्य उपसागरभागे निर्मितस्य न्यूनदबविक्षेत्रस्य कारणेन मध्येप्रदेशे वर्षा भवति। आगामिद्विदिनपर्यन्तं क्वचित् तीव्रा क्वचित् मध्यमा श्रेणी वर्षाक्रमः निरन्तरं भवितुं शक्यते इति सम्भाव्यते। अधुना उत्तरीआन्ध्रप्रदेशदक्षिणीओडिशातटप्रदेशयोः उपरि सक्रियं न्यूनदबविक्षेत्रं वर्षायाः मुख्यकारणं जातम्। वातावरणविभागस्य कथनं यत् आगामित्रिचतुर्दिनपर्यन्तं प्रदेशे विहायमानमध्यमतिवृष्टिक्रमः भविष्यति। तस्मै “पीतचेतावनी” इत्यपि दत्ता।
अन्ये वातावरणवैज्ञानिकः अजयशुक्लः अवदत् यत् न्यूनदबविक्षेत्रं सोमवासरपर्यन्तं छत्तीसगढ़दिशं प्रति गन्तुं शक्यते, येन मध्येप्रदेशे वर्षाक्रमः अधिकः भविष्यति। वातावरणविभागविशेषज्ञाः वदन्ति यत् अधुना मानसून्द्रोणिका श्रीगंगानगरं, रोहतकं, सिवनीं, राजनन्दग्रामं च यावत् गत्वा न्यूनदबविक्षेत्रं यावत् विस्तारिता। अपरं दक्षिणपश्चिमबिहारझारखण्डयोः उपरि वाय्वंशे चक्रवातः सक्रियः अस्ति। अन्यद्रोणिका दक्षिणमहाराष्ट्रं यावत् विद्यमाना छत्तीसगढ़विदर्भयोः प्रदेशयोः गच्छति। एवं उत्तरपूर्वराजस्थानप्रदेशे अपि वाय्वंशे चक्रवातः दृश्यते। एतेषां सर्वेषां वातावरणप्रणालीनां कारणेन मध्येप्रदेशे वर्षाक्रमः तीव्रतरः भविष्यति।
प्राप्तसूचनां अनुसारं भोपालम्, रायसेनम्, राजगढ़म्, सीहोर, विदिशा, नर्मदापुरम्, हरदा, बैतूल, इन्दौरम्, धार, झाबुआ, अलीराजपुरम्, बडवानी, खरगोन, बुरहानपुरम्, खण्डवा इत्येतेषु जनपदेषु अद्य सोमवासरे वर्षा सम्भाव्यते।
अनेकेषु जनपदेषु जाता वर्षा
उल्लेखनीयम् यत् रविवासरे प्रदेशस्य अनेकदेशेषु स्थानेषु वर्षा जाताः। राजधानीभोपालनगरे अपराह्ने समये प्रायः एकहोरे तीव्रा वर्षा अभवत्। जबलपुरे, बैतूले, पचमढ्यां, राजगढ़े च अपि उत्तमा वर्षा अभवत्। नर्मदापुरमस्य इटारस्यां प्रबलं जलपातं जातम्। खरगोन, खण्डवा, डिण्डोरी, मण्डला, शहडोल, अनूपपुर, सागर, मऊगंज, सीधी, सिंगरौली, रीवा, सतना, मैहर, पन्ना, बुरहानपुर, बालाघाट, सिवनी, पांढुर्णा, कटनी, दमोह च इत्यादिषु बहुषु मण्डलेषु लघुमध्यमा वर्षा अभवत्।
विशेषज्ञाः वदन्ति यत् मानसूनस्य प्रस्थानात् पूर्वं भविता एषा वर्षा खरीफफसलानां कृते वरदानं स्यात्। किन्तु नदीप्रवाहानां प्रबलत्वं विद्युत्पातानां च भीतिं दृष्ट्वा सावधानता आवश्यकी। सामान्यतः राजस्थानतः मानसूनप्रस्थानं सितम्बरमासस्य अन्त्यसप्ताहे आरभ्यते, किन्तु अस्मिन्समये सः दिनत्रयपूर्वमेव प्रत्यागच्छति। वातावरणविभागः वदति यत् अधुना आगामिसप्ताहात् मध्येप्रदेशे अपि मानसूनः प्रत्यागच्छेत्। तथापि तस्मात् पूर्वं प्रदेशे सर्वत्र वर्षायाः एकः अन्यः क्रमः भविष्यति। आगामिचतुर्पञ्चदिनपर्यन्तं प्रदेशस्य अधिकांशदेशेषु वर्षाक्रमः निरन्तरं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता