भरतपुरय रियासत कालीनेन ध्वजापसारणेन बृज जाट समुदाये रोषः
आगरा, 15 सितम्बरमासः (हि.स.)। राजस्थानस्य भरतपुर-जनपदे भरतपुर-रियासतस्य ध्वजः राजकुमार-अनिरुद्धसिंहेन अपसार्य अन्यः ध्वजः प्रतिष्ठापितः इति विषयेन बृज-प्रदेशे जात-समुदायस्य महती अप्रसन्नता प्रकटिता। ध्वजस्य अपसारणस्य विरोधार्थं जात-समुदायः एकत्रीकृ
जाट समुदाय में नाराजगी


आगरा, 15 सितम्बरमासः (हि.स.)।

राजस्थानस्य भरतपुर-जनपदे भरतपुर-रियासतस्य ध्वजः राजकुमार-अनिरुद्धसिंहेन अपसार्य अन्यः ध्वजः प्रतिष्ठापितः इति विषयेन बृज-प्रदेशे जात-समुदायस्य महती अप्रसन्नता प्रकटिता। ध्वजस्य अपसारणस्य विरोधार्थं जात-समुदायः एकत्रीकृत्य २१ सितम्बर् दिनाङ्के भरतपुर-किले मोती-महले महापञ्चायतं करिष्यतीति घोषणां कृतवान्।

अतीतेषु दिनेषु भरतपुर-रियासतस्य महाराजः पूर्वमन्त्री च विश्वेन्द्रसिंहः सामाजिक-माध्यमे सूचना प्रकाशितवान् यत्—राजकुमारः अनिरुद्धसिंहः रियासतस्य प्राचीनं ध्वजं त्यक्त्वा स्वेच्छया भिन्नं ध्वजम् आरोपितवान्। एषा वार्ता श्रुत्वा बृज-प्रदेशे भरतपुर-आगरा-मथुरादि जात-बहुल-प्रदेशेषु अनिरुद्धसिंहस्य प्रति महती नाराजगी उत्पन्ना।

उत्तरप्रदेशस्य आग्रा-जनपदः राजस्थानस्य भरतपुर-जनपदेन संलग्नः अस्ति। अस्मिन् क्षेत्रे भरतपुरे च आग्रा-मथुरायाम् च जात-समुदायः विशालसङ्ख्यायाम् वर्तते। तेषु क्षेत्रेष्वपि रियासत-ध्वजस्य परिवर्तनस्य विरोधः जात-समुदायेन कृतः।

विदितं च यत् भरतपुर-रियासते महाराजः विश्वेन्द्रसिंहः, तस्य पुत्रः अनिरुद्धसिंहः च सम्पत्तिविषये दीर्घकालात् विवादे स्थितौ। अयं विवादः अभियोगपञ्जीकरणात् आरभ्य न्यायालयीय-मुकदमान्तं प्रवृत्तः। अस्य विवादस्य कारणात् विश्वेन्द्रसिंहः मोती-महलं त्यक्त्वा फार्म-हाउसे वसति स्म। अनिरुद्धसिंहः तस्य माता पूर्वसांसद् दिव्यासिंहया सह तिष्ठति।

अस्मिन् रियासतीये विवादे ध्वजस्य परिवर्तनकारणात् जात-समाजस्य भावनाः पिता विश्वेन्द्रसिंहस्य पक्षे अनुकूला दृष्टाः।

अखिल-भारतीय-जाट-महासभा-आग्रायाः जिलाध्यक्षः कप्तानसिंह-चाहरः उक्तवान्—“यद्यपि सम्पत्तिविषयकः विवादः राजघराणस्य आन्तरिकः, तथापि भरतपुर-रियासतस्य ध्वजं परिवर्तयितुं राजकुमारस्य अनिरुद्धसिंहस्य अधिकारः नास्ति। एषः जात-समुदायस्य भावनानाम् आघातकः। अतः एषः विषयः पारिवारिकः न भूत्वा सामाजिकः जातः। ध्वजः केवलं तदा परिवर्त्यते यदा राजघराणं पराजयं स्वीकरोति। अतः वयं एतस्य कार्यस्य दृढं विरोधं कुर्मः। २१ सितम्बरपर्यन्तं समयः दत्तः—यदि अनिरुद्धसिंहः पुरातनं ध्वजमेव मोती-महले न स्थापयति तर्हि जात-समुदायेन महती पञ्चायत् आयोज्यते, यत्र वयं स्वयमेव ध्वजं स्थापयिष्यामः, महाराजं विश्वेन्द्रसिंहं च मोती-महले प्रवेशयिष्यामः।”

अनिरुद्धसिंहः अपि एकं विडियो प्रसारित्य स्वपक्षं प्रकटितवान् यत्—“नवीनः ध्वजः राष्ट्रविरोधी नास्ति। प्राचीनः ध्वजः युद्धकालीनः आसीत्, सः सर्वदा योजनीयः न आसीत्। अतः एव सः

अपसारितः।”

---------------

हिन्दुस्थान समाचार