शिमलायाः शिक्षिका सवीना यत्र दिल्ल्यां 'प्रेरणा शिक्षा राष्ट्रिय सम्मानं ' प्राप्नोत्
शिमला, 15 सितंबरमासः (हि.स.)।हिमाचलप्रदेशविश्वविद्यालयस्य हिन्दीविभागात् इण्डोनेशियायाः रामायणाविषये पीएचडी-अध्ययनं कुर्वती हिन्दीभाषायाः प्रवक्ता सवीना जहाँ नाम्नी दिल्ली–नगरे प्रतिष्ठितेन “प्रेरणा शिक्षा राष्ट्रियसम्मान–2025” इत्यनेन अलङ्कृता अभवत्
सम्मानित होती स्वां जहां


शिमला, 15 सितंबरमासः (हि.स.)।हिमाचलप्रदेशविश्वविद्यालयस्य हिन्दीविभागात् इण्डोनेशियायाः रामायणाविषये पीएचडी-अध्ययनं कुर्वती हिन्दीभाषायाः प्रवक्ता सवीना जहाँ नाम्नी दिल्ली–नगरे प्रतिष्ठितेन “प्रेरणा शिक्षा राष्ट्रियसम्मान–2025” इत्यनेन अलङ्कृता अभवत्।

सवीनाजहां देशस्य तेषु 50 शिक्षकेषु अन्तर्भवति, येभ्यः राष्ट्रीयस्तरे अस्य प्रतिष्ठितसम्मानस्य प्रदाने कारणं शिक्षाक्षेत्रे उत्कृष्टकार्यप्रदर्शनम् आसीत्। सा प्रधानमन्त्रीश्री राजकीयवरिष्ठमाध्यमिक–उत्कृष्टविद्यालये, सुन्नी इत्यत्र हिन्दीभाषायाः प्रवक्ता अस्ति।

हिन्दीदिवसस्य तथा शिक्षकदिवसस्य अवसरयोः आयोजिते भव्ये गरिमायुक्ते च समारेहे सवीना जहाँ प्रशस्तिपत्रेण, पदकेन, उपहारस्वरूपेण च पुस्तकैः सम्मानिता अभवत्। कार्यक्रमे मुख्यअतिथिः वरिष्ठसाहित्यकारिणी अलका सिंह आसीत्। तया सह अन्ये महान् साहित्यकाराः अपि समारोहे सन्निहिताः।

“प्रेरणा–दर्पण” साहित्यिक–सांस्कृतिकमञ्चेन साहित्य–24 इत्यनेन च संयुक्तं “प्रेरणा–शिक्षा–सम्मानः” नामकः पुरस्कारः देशव्यापिनः शिक्षकेषु चयनितेषु 50 श्रेष्ठशिक्षकेषु प्रदीयते। आयोजकैः उक्तम् – “शिक्षकाणां समर्पणं, ज्ञानं, मार्गदर्शनं च एव समाजस्य राष्ट्रस्य च वास्तविकधरोहरः अस्ति।

---------------

हिन्दुस्थान समाचार