Enter your Email Address to subscribe to our newsletters
अनूपपुरम्, 15 सितंबरमासः (हि.स.)।
सोमवासरे देशे अभियन्तृदिवसः आचरतः। अभियन्तृभ्यः तु दीर्घा अध्ययनप्रक्रिया, कार्यानुभवः, व्यवहारज्ञानं च आवश्यकम्। प्रतिवर्षं देशस्य विविधानि स्थानानि लाखशः अभियन्तारः शिक्षां प्राप्त्वा निर्गच्छन्ति। किन्तु ग्राम्यप्रदेशेषु केचन व्यक्तयः विद्यायाः औपचारिकं अध्ययनं न कृत्वापि अभियान्त्रिकीभावनां स्वबुद्धौ धारयन्ति।
एवमेव जुगाड्-प्रविधिना कार्याणि सरलतया साधयन्तौ मध्यप्रदेशस्य अनुप्पुरजिल्लायाः द्वौ युवकौ अभियन्तॄन् अपि चिन्तायां स्थापयामासतुः। एकेन बोरवेल्-मशीन निर्मिता, अन्येन ड्रोन-ट्याक्सी।
बद्राग्रामनिवासी रामस्वरूपविश्वकर्मा नाम युवकः देशीय-जुगाड्-तन्त्रेण अद्भुतां अभियान्त्रिकीं प्रदर्शितवान्। सः करोडमूल्यकीं बोरिंग-मशीनं केवलं ८ लक्षरूप्यकाभिः निर्मितवान्। तेन त्रिगुणलाभोऽपि प्राप्तः। रामस्वरूपः अवदत् यत् बोरवेल्-उत्खननं महद् व्ययकारी भवति। सामान्यजनानां बजटात् परं भवति। तस्मात् सः स्वयमेव बोरवेल्-यन्त्रं निर्मितवान्। अस्य कतिचन भागाः गुजरातात् मंगिताः, शेषं तेन स्वयं निर्मितम्। दशमी-श्रेणी-अपार्श्वः अपि रामस्वरूपः २०१५ तः अस्य योजनायाः कार्ये प्रवृत्तः। अद्यावत् २०० बोरवेल् उत्खाताः। तेन निर्मिता यन्त्रिका ३०० फूट्-पर्यन्तं १० इञ्च्-व्याप्तं बोरवेलं कर्तुं शक्नोति। सः अधुना नवीनायाः योजनायाः अपि कार्यं करोति। सः उक्तवान् यत् निर्माणकार्यात् प्रयुज्यमाना मिक्सर-मशीन ३०-३५ लक्षरूप्यकेन लभ्यते, यः सामान्यजनानां कृते महङ्गः। तेन देशीय-तन्त्रेण तस्य निर्माणं क्रियते।
खाडाग्रामनिवासी ऋतिककुमारगुप्तः अपि जुगाड्-अभियान्त्रिकीं प्रदर्श्य ५ लक्षव्ययेन ड्रोन-ट्याक्सी निर्मितवान्। ऋतिकः अधुना SECL कोयलाखननसमीपे कार्यरतः। सः बी-टेक्-अध्ययने प्रविष्टः आसीत्, किन्तु द्वितीये वर्षे अपरिहार्यकारणात् त्यक्तवान्। तेन उक्तं यत् अस्मिन् प्रकल्पे ५.५ लक्षरूप्यकाणि व्ययितानि। षण्मासेषु यन्त्रिका सिद्धा। पञ्चवारं सफलपरीक्षणं कृतम्। तेन कोलकाता-नगरात् कतिचन भागाः, मुंबई-नगरात् कतिचन भागाः च मंगिताः। अधुना सेफ्टी-डिवाइसः स्थापनीयः।
ऋतिकः अवदत्— एषा योजना शहरीय-परिवहनस्य समस्यायाः समाधानं भवेत्। सस्ता, सुलभं च परिवहनमाध्यमं स्यात्। एषः परियोजनः Make in India इत्यस्य भावनां प्रोत्साहयति, पर्यावरणस्नेही च। सुरक्षा-यन्त्रं स्थाप्यते चेत् एषः वाहनः यात्रिकाणां कृते सुरक्षितं विश्वसनीयं च भविष्यति।
सः अपि अवदत् यत् देशे केचन व्यक्तयः अस्मिन्नपि कार्ये प्रवृत्ताः, किन्तु विक्रयः अद्यापि न भवति। विदेशे एकसीटर्-ड्रोन-ट्याक्सी १ करोडरूप्यकेन लभ्यते। यदि एषा योजना सफलभवेत् तर्हि सः केवलं १५ लक्षरूप्यकेन प्रदास्यति, त्रिसीटरं च निर्मास्यति। तेनोक्तं यत् अत्र अष्ट मोटराः स्थापिता, प्रत्येकं मोटरः ५६ किलोग्रामं भारं धारयितुं समर्थः।
हिन्दुस्थान समाचार