केजीबीवी-वार्डेन्स् सशक्तीकरणाय पञ्चदिनात्मकः प्रशिक्षणकार्यक्रमः आरब्धः
केजीबीवी-वार्डनानां मध्ये नेतृत्वक्षमता, नवोन्मेषः, बालिकाशिक्षायाः च उन्नयनाय त्रिंशत् मास्टर-प्रशिक्षकाः वार्डनभ्यः प्रशिक्षणं दास्यन्ति। शिक्षायाः गुणवत्तायाः बालिकानां च समग्रविकासस्य प्रोत्साहनाय केन्द्रेण एन॰आई॰ई॰पी॰ए॰ च आयोजितः प्रशिक्षणकार्य
कार्यक्रम की शुरूआत करते हुए मंच से प्रशिक्षण को लेकर जानकारी देते वक्ता


केजीबीवी-वार्डनानां मध्ये नेतृत्वक्षमता, नवोन्मेषः, बालिकाशिक्षायाः च उन्नयनाय त्रिंशत् मास्टर-प्रशिक्षकाः वार्डनभ्यः प्रशिक्षणं दास्यन्ति।

शिक्षायाः गुणवत्तायाः बालिकानां च समग्रविकासस्य प्रोत्साहनाय केन्द्रेण एन॰आई॰ई॰पी॰ए॰ च आयोजितः प्रशिक्षणकार्यक्रमः सम्पाद्यते।

लखनऊनगरम्, 15 सितंबरमासः (हि.स.)।

बालिकाशिक्षाम् अधिकं सशक्तां कर्तुं शिक्षामन्त्रालयेन, भारतसरण्या च राष्ट्रीय-शैक्षिकयोजनाप्रशासन-संस्थानम् (एनआईईपीए) इत्यनेन च, प्रदेशे कस्तूरबा-गान्धी-बालिका-विद्यालयेषु ‘केजीबीवी-वार्डेन्स् सशक्तीकरण-प्रशिक्षणकार्यक्रमः’ इत्यस्य शुभारम्भः सोमवासरे लखनऊ-नगरे दीनदयाल-उपाध्याय-राज्यग्रामीणविकाससंस्थाने बी॰के॰टी इत्यस्मिन् कृतः। एषः प्रशिक्षणः १५ सप्टेम्बर-त: १९ सप्टेम्बर-पर्यन्तं पञ्चदिनानि प्रवर्तिष्यते, यस्मिन् प्रदेशात् चयनिताः त्रिंशत् कुशल-प्रशिक्षकाः प्रशिक्ष्यन्ते। अस्मिन् कार्यक्रमे जनपदसमन्वायकाः बालिकाशिक्षायाः, लिङ्ग-कार्यक्रमस्य च कुशलप्रशिक्षकाः अपि सम्मिलिताः सन्ति।

अस्य कार्यक्रमस्य आयोजनम् एनआईईपीए-केंद्रसरण्योः च प्रेरणया क्रियते। एनआईईपीए प्रशिक्षणस्य रूपरेखां, मॉड्यूलं, गुणवत्तां च सुनिश्चितं करोति। केन्द्र-शिक्षामन्त्रालय-संबद्धाः अधिकारीणः प्रथमे दिने प्रशिक्षणार्थिभ्यः मार्गदर्शनं दत्तवन्तः।

प्रथमदिने शिक्षिकानां प्रशिक्षणम्

प्रथमदिने विशेषज्ञैः — शिक्षामन्त्रालयस्य उपसचिवा सुधा-मीणा, एनआईईपीए कुलपत्नी प्रो॰ शशिकला वञ्जारी, डॉ॰ सांत्वना मिश्रा-तथा तस्याः टीमेन च — प्रशिक्षणार्थिभ्यः नेतृत्व-क्षमता, नवोन्मेषः, विद्यालय-व्यवस्थापनम्, बालिकानां च सुरक्षित-प्रेरणादायी-पर्यावरण-निर्माणम् इत्यादिषु विषयेषु मार्गदर्शनं दत्तम्। एतेन सह अधिकारीणः प्रशिक्षणार्थीन् मास्टर-प्रशिक्षकान् स्वदायित्वे सम्यगनुष्ठानं कर्तुम् अपेक्षितवन्तः।

विद्यालय-शिक्षायाः महानिदेशिका कञ्चन-वर्मा उक्तवती यत् अस्मिन् प्रशिक्षण-कार्यक्रमे विशेष-हस्तपुस्तिका च, एनआईईपीए-केंद्रसरण्योः कृतेन, केजीबीवी-वार्डेन्स् व्यावहारिक-कौशलं, नवोन्मेषोपकरणानि च प्रदत्तानि। प्रशिक्षिता वार्डेन्स् अधुना जिला-विद्यालय-स्तरे अन्यान् सहकर्मिणः अपि मार्गदर्शनं करिष्यन्ति, येन बालिकानाम् समावेशी-सुरक्षित-प्रेरणादायी-शिक्षा-पर्यावरणं सुनिश्चितं भविष्यति। आगामी-दिनेषु प्रशिक्षण-अन्तर्गतं बालिका-शिक्षा-सशक्तीकरणं, सामुदायिक-भागीदारी, नवीन-शैक्षिक-प्रौद्योगिकी, समस्या-समाधान-कौशलं, शिक्षा-गुणवत्ता-उन्नयनं च विषये विशेषसत्राणि भविष्यन्ति। प्रशिक्षिताः मास्टर-प्रशिक्षकाः अनन्तरं जिलास्तरे अन्यान् वार्डेन्स् अपि प्रशिक्षयिष्यन्ति।

विशेष-हस्तपुस्तिकायाः भूमिका

केजीबीवी-वार्डेन्स् इत्येषां व्यावसायिक-विकासं क्षमता-निर्माणं च सशक्तं कर्तुं विशेषः प्रशिक्षण-हस्तपुस्तकः अपि प्रदत्तः। एषः हस्तपुस्तकः पञ्च-दिवसीय-प्रशिक्षण-मॉड्यूलस्य अनुरूपेण निर्मितः, यस्मिन् प्रतिदिनं वार्डेन्स् इत्येषां भूमिका-दायित्वानि च निर्दिष्टानि। नेतृत्वं, व्यवस्थापनम्, वित्त-प्रबन्धनम्, स्वास्थ्य-सुरक्षा, सामाजिक-भावनात्मक-विकासः, लिङ्ग-संवेदनशीलता च विशेषतया केन्द्रितानि। हस्तपुस्तके चतुर्षु सत्रेषु विभागिताः क्रियाः निर्दिष्टाः, येन वार्डेन्स् सहभागितया, चिन्तनया, व्यावहारिक-कौशलैः च किशोरीषु सुरक्षित-सशक्त-पर्यावरणं निर्मातुं समर्थाः भविष्यन्ति।

उपनिर्देशकः डॉ॰ मुकेश-कुमार-सिंह उक्तवान् — केजीबीवी-वार्डेन्स् प्रशिक्षणेन केवलं नेतृत्व-क्षमता न वर्धिष्यते, अपि तु बालिकानां समग्र-विकासः, सुरक्षित-अध्ययन-पर्यावरणं च सुनिश्चितं भविष्यति। एनआईईपीए-केंद्रसरण्योः मार्गदर्शनात् एषः कदमः शिक्षायाः मानकं गुणवत्ता च नूतन-शिखरं नयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता