विक्रमोत्सवाय 2025 एशियायाः वाउस्वर्णपुरस्कारः, अद्य मुख्यमंत्रिणे समर्पयिष्यते पुरस्कारोऽयम्
भोपालम्, 15 सितम्बरमासः (हि.स.)।मध्यप्रदेश-शासनस्य संस्कृति-विभागस्य अधीनं महाराजा-विक्रमादित्य-शोधपीठेन अस्मिन् वर्षे आयोजितः विक्रमोत्सवः २०२५ “वाउ अवार्ड एशिया–२०२५” इत्यनेन एशियायीये शासकीय-समारोहविशेषवर्गे (Special Event of the Year – Government
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, 15 सितम्बरमासः (हि.स.)।मध्यप्रदेश-शासनस्य संस्कृति-विभागस्य अधीनं महाराजा-विक्रमादित्य-शोधपीठेन अस्मिन् वर्षे आयोजितः विक्रमोत्सवः २०२५ “वाउ अवार्ड एशिया–२०२५” इत्यनेन एशियायीये शासकीय-समारोहविशेषवर्गे (Special Event of the Year – Government) सुवर्णपुरस्कारेण सम्मानितः जातः। वाउ-अवार्ड-एशियायाः समितिः अद्य सोमवासरे भोपालं आगत्य मुख्यमन्त्रिणे डॉ॰ मोहन-यादवाय एतत् सम्मानं प्रदास्यति।

महाराजा-विक्रमादित्य-शोधपीठस्य निदेशकः श्रीराम-तिवारी अवदत् यत् “राष्ट्रनिर्माणे भाषानां योगदानम्” इत्यस्मिन् विषयकेन्द्रिते भारतीय-मातृभाषा-अनुष्ठाने अन्तर्गतं राष्ट्रिय-हिन्दी-अलंकरण-समारोहः अद्य सोमवासरे सायं पञ्चवादनात् भोपाल-नगरे रविन्द्र-भवने आयोज्यते। अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ॰ मोहन-यादवः विज्ञानादिषु क्षेत्रेषु हिन्दी-भाषायाः योगदानम् उद्दिश्य दत्तानि राष्ट्रिय-हिन्दी-भाषा-सम्मानं वितरिष्यति।

तत्रैव विशेषवर्गे सुवर्णसम्मानं वाउ-अवार्ड-एशिया-समित्या मुख्यमन्त्रिणे प्रदास्यते, यत् विक्रमोत्सवः २०२५ प्राप्तवान्। तिवारी महोदयेन उक्तम् – “विक्रमोत्सवः केवलं आयोजनं नास्ति, अपि तु संस्कृति-विरासत-विकासानां अद्वितीयः संगमः।” अष्टादशवर्षपर्यन्तं निरन्तरं विक्रमोत्सवस्य आयोजनं जातम्। अतीतानि वर्षाणि अस्मिन् उत्सवे देशस्य सांस्कृतिक-क्षेत्रे स्वकीयां उत्सवधर्मी-परिचितिं स्थिरां कृतवान्। अत्र केवलं राष्ट्रीयं न, अपि तु अन्ताराष्ट्रियं सहभागित्वं अपि अस्ति।गतवर्षे विक्रमोत्सवः २०२४ “एशियास्य महत्तमः धार्मिकः पुरस्कारः” इत्यनेन अलङ्कृतः आसीत्। वाउ-अवार्ड-एशिया २००९ तमे वर्षे आरभ्य जीवदर्शन-आयोजनानां क्षेत्रे उत्कर्ष-नवोन्मेषयोः प्रोत्साहनाय प्रतिष्ठितं मंचं भवति। अनुभव-आधारित-विपणनं, व्यापारिक-सभाः, प्रोत्साहन-यात्राः, सम्मेलनेषु, प्रदर्शनेषु, जीवित-मनोरञ्जने, विवाह-उद्योगे च कार्यरताः संस्थाः आयोजनेषु च अन्ताराष्ट्रिय-स्तरे मान्यतां लभन्ते।

अस्मिन् वर्षे तस्य षोडशं संस्करणम् २०–२१ जून २०२५ इत्येतयोः दिनेभ्यः मुम्बई-नगरस्थे जियो-वर्ल्ड्-कन्वेन्शन्-सेन्टर् इत्यस्मिन् आसीत्, यत्र देश-विदेशयोः प्रतिष्ठित-संस्थाः सहभागीभूताः।

विक्रमोत्सवस्य २०२५ अन्तर्गतं ३००-अधिकानि विविध-सांस्कृतिक-बहुआयामी-कार्यक्रमाणि सम्पन्नानि। तेषु प्रमुखानि – मध्यप्रदेशस्य सर्वेषु शिवरात्रि-मेलानाम् आयोजनम्, कलशयात्रा, विक्रम-व्यापार-मेला, सङ्गीत-नृत्य-वादन-कार्यक्रमाः, शिवोऽहम्, आदि-अनादि-पर्व-समारोहः, विक्रम-नाट्य-समारोहः, चित्र-प्रदर्शनम्, संगोष्ठी, भारतीय-इतिहास-समागमः, राष्ट्रिय-विज्ञान-समागमः, वेद-अन्ताक्षरी, कोटि-सूर्योपासना, शिल्प-कार्यशाला, प्रकाशनम्, विक्रम-पञ्चाङ्गः, पौराणिक-चित्रपटानाम् अन्ताराष्ट्रिय-चलच्चित्र-महोत्सवः, बोल्यः-हिन्दी-रचनानां अखिल-भारतीय-कविसम्मेलनम्, सहस्र-ड्रोनानाम् प्रस्तुति, ख्यात-कला-कारिणां च प्रस्तुतयश्च।

हिन्दुस्थान समाचार