आचार्य देवव्रतो महाराष्ट्रस्य राज्यपालस्य अतिरिक्त प्रभारः संभालितः, राजभवने अगृह्णात् शपथवचनम्
मुंबई, 15 सितंबरमासः (हि.स.)। गुजरातस्य राज्यपालः आचार्यदेवव्रतः सोमवासरे महाराष्ट्रस्य राज्यपालस्य अतिरिक्तभारं स्वीकृतवान्। राजभवने आयोजिते समारोहः तेन संस्कृतभाषायामेव शपथः स्वीकृतः। राजभवनस्य दरबार-हॉल्-नाम्नि स्थले बॉम्बे-उच्चन्यायालयस्य मुख्यन
फोटो: राजभवन में महाराष्ट्र के राज्यपाल पद की शपथ लेते हुए राज्यपाल आचार्य देवव्रत


मुंबई, 15 सितंबरमासः (हि.स.)।

गुजरातस्य राज्यपालः आचार्यदेवव्रतः सोमवासरे महाराष्ट्रस्य राज्यपालस्य अतिरिक्तभारं स्वीकृतवान्। राजभवने आयोजिते समारोहः तेन संस्कृतभाषायामेव शपथः स्वीकृतः। राजभवनस्य दरबार-हॉल्-नाम्नि स्थले बॉम्बे-उच्चन्यायालयस्य मुख्यन्यायाधीशः चन्द्रशेखरः तस्मै पद-शपथं दत्तवान्।

मुंबईस्थिते राजभवने अद्य शपथग्रहण-समारोहो जातः। अस्मिन् अवसरि विधानपरिषदस्य सभापतिः प्रो.रामशिन्दे, विधायनसभायाः अध्यक्षः अड्वोकेट्-राहुल-नार्वेकरः, विधानपरिषदस्य उपसभापतिः डॉ.नीलम्-गोरहे, कौशलविकास-उद्यमिता-रोजगार-नवोन्मेषमन्त्री मंगलप्रभात-लोढा, सहकारितामन्त्री बाबासाहेब-पाटिलः, क्रीडामन्त्री माणिकराव-कोकाटे, मुख्यसचिवः राजेशकुमारः, अतिरिक्तमुख्यसचिवः (प्रक्रिया) मनीषा-म्हैसकरः, अन्ये वरिष्ठाः अधिकारीणश्च उपस्थिताः आसन्।

शपथग्रहणसमारोहस्य अनन्तरं मुख्यमन्त्री देवेंद्रफडणवीसः, उपमुख्यमन्त्री एकनाथशिन्दे च राज्यपालं देवव्रतम् अभिनन्द्य पुष्पगुच्छं प्रदत्तवन्तौ।

मुख्यसचिवेन राजेशकुमार-नाम्ना आचार्यदेवव्रतस्य नियुक्तेः सम्बन्धिन्याः राष्ट्रपतिः द्रौपदी-मुर्मुः इत्यस्याः अधिसूचना अपि पठिता। कार्यक्रमस्य आरम्भः राष्ट्रगीत-राज्यगीताभ्यां कृतः, समापनं राष्ट्रगीत-गायनेन जातम्। शपथग्रहणस्य अनन्तरं राज्यपालाय भारतीय-नौसेनया विशिष्टं सम्मानं दत्तम्।

---------------

हिन्दुस्थान समाचार