Enter your Email Address to subscribe to our newsletters
मुंबई, 16 सितम्बरमासः (हि.स.)। महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रः फडणवीसः मङ्गलवासरे मन्त्रिपरिषदः सभायां 8 महत्त्वपूर्णनिर्णयान् अकरोत्। तेषु ओबीसीवर्गस्य छात्राणां भृत्यं द्विगुणीकर्तुमपि निर्णयः कृतः।
मुख्यमन्त्रीकार्यालयेन अद्य उक्तं यत् मन्त्रिपरिषदः सभायाम् उद्योगविभागस्य प्रस्तावेन महाराष्ट्र-एनिमेशन-विजुअल्-इफेक्ट्स्-गेमिङ्-कॉमिक्स्-एक्सटेण्डेड्-रियलिटि-नीतिः अनुमोदिता। एवं वस्त्रविभागस्य प्रस्तावः, अकोलास्थित-नीलकण्ठ-सहकारी-कताई-मिल् इत्यस्य कृते वित्तीयसहाय्यं च अनुमोदितम्। सामाजिकन्यायविभागः अपि अपश्चात्तवर्गीय-सर्वकारी-छात्रालयेषु छात्राणां दैनन्दिननिर्वाह-स्वच्छताभृत्यद्विगुणनस्य प्रस्तावं मन्त्रिपरिषदः सभायां प्रेषितवान्, यः अनुमोदितः।
सहकारविभागेन राष्ट्रसन्त्-तुकडोजी-महाराज-शेतकरी-भवनयोजनायाः कालः द्विवर्षपर्यन्तं विस्तार्य 132.48 कोट्यः रूप्यकाणां व्ययः अपि अनुमोदितः। एवं नागपुर-अमरावती-बुलढाणा-प्रदेशेषु आधुनिक-सन्त्रकेंद्राणां स्थापने अनुमतिः दत्ता। लोकनिर्माणविभागस्य प्रस्तावः भण्डारा-गढ़चिरोली-प्रदेशयोः 94 किलोमीटरदीर्घस्य एक्स्प्रेस्वे कृते 931.15 कोट्यः रूप्यकाणां व्ययः अपि अनुमोदितः।
हिन्दुस्थान समाचार / अंशु गुप्ता