Enter your Email Address to subscribe to our newsletters
रांची, 16 सितंबरमासः (हि.स.)।राजधानी राँचीपुर्यां दुर्गापूजायाः सज्जामहती चेष्टा प्रवर्तते। दूषितवातावरणं प्रतिदिनं च वर्षाधारा भवन्तीति अपि सति पूजाआयोजनसमितयः स्वस्वपण्डालानां निर्माणे अन्तिमरूपदाने प्रवृत्ताः सन्ति। अस्मिन्नेव क्रमणे अल्बर्ट्–एक्का–चौकस्य समीपेऽस्मिन्वर्षेऽपि अद्वितीयः जीवनसन्देशं ददाति भव्यः पण्डालः निर्मीयते। एषः पण्डालः चन्द्रशेखरआजाद्–दुर्गापूजा–समित्याः सौजन्येन निर्मीयते।
समित्याः अध्यक्षः रमेशसिंह नामकः मङ्गलवारे उक्तवान् यत् अस्य वर्षस्य पण्डालस्य थीम् अत्यन्तं भिन्नम् अस्ति। अत्र पण्डाले जन्मात् मृत्युपर्यन्तं जीवनयात्रा चित्रिताः, येन भक्तजनाः जीवनस्य विविधपड़ावान् आध्यात्मिकभावेन अनुभवितुं शक्नुवन्ति। तेन उक्तं यत् समितेः परम्परा एषा यत् प्रतिवर्षं अत्र भक्तेः, संस्कृतेः, सामाजिकसन्देशस्य च सम्बन्धिनः भिन्नभिन्नाः थीम् प्रदर्श्यन्ते।
पण्डालनिर्माणे चत्वारिंशदधिकाः श्रमिकाः अहोरात्रं नियोजिताः। अर्धद्वैमासात् पण्डालनिर्माणकार्यं प्रवर्तमानम्। पण्डालस्य उन्नतिः ५५ फूट्, विस्तारः ९० फूट्, दीर्घता ७० फूट् इत्यस्ति। तेन उक्तं यत् मूर्तौ चत्वारिलक्षरूप्यकाणि, पण्डाले चत्वारिंशल्लक्षरूप्यकाणि, पूजायां पञ्चलक्षरूप्यकाणि, अन्येषु च व्ययेभ्यः चत्वारिलक्षरूप्यकाणि व्ययः भविष्यति।
अध्यक्षेण उक्तं यत् पूजाकाले बिहार–उत्तरप्रदेशयोः प्रसिद्धाः भजनगायकाः कार्यक्रमं प्रस्तुत्यन्ते। तेषु अंकुशराजा, अरविन्दअकेलः–कल्लु, शिल्पीराज्, करीना–पाण्डेय इत्यादयः गायकाः सम्मिलिताः। बंगालदेशीयाः मूर्तिकाराः मूर्तेः निर्माणं कुर्वन्ति। मूर्तेः उन्नतिः १४ फूट् भविष्यति।
२६ सितम्बरदिने पण्डालस्य उद्घाटनं केन्द्ररक्षाराज्यमन्त्री संजयसेठः करिष्यति। २९ सितम्बरदिने वाराणस्यानां एकादशपुरोहितानां कृते मातुः भव्यारती भविष्यति। तस्मिन्नेव दिने दिल्लीनगरात् आगताः कलाकाराः मातुः नवरूपाणां नाट्यमञ्चनं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार