Enter your Email Address to subscribe to our newsletters
रायपुरम् 16 सितंबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः 17 सितम्बरमासस्य दिने अपराह्णद्वितीयवादने राजधानीरायपुरे स्थिते इनडोर् स्टेडियम् इत्यस्मिन् स्थले विश्वकर्माजयंती-अवसरे श्रमविभागेन सह, प्रदेशस्य 1,84,220 श्रमिकेभ्यः 65 कोटि 16 लक्ष 61 सहस्र 456 रूप्यकाणां सहायता-राशिं प्रत्यक्षलाभान्तरणेन (DBT) प्रदास्यति। कार्यक्रमस्य अध्यक्षतां श्रममन्त्री लखनलालदेवाङ्गनः करिष्यति।
अस्मिन् अवसरे छत्तीसगढभवनं च अन्यसन्निर्माणकर्मकार-कल्याणमण्डलस्य अध्यक्षः डॉ. रामप्रतापसिंहः अन्ये जनप्रतिनिधयः च उपस्थिताः भविष्यन्ति। मुख्यमंत्री विष्णुदेवसायस्य मार्गदर्शनेन प्रदेशस्य श्रमवीराणां कृते आर्थिकसहाय्यं, तेषां संबल-निर्माणं च कर्तुं मण्डलेन विविधानि योजनानि सञ्चालितानि सन्ति।
मण्डलेन 1,77,049 निर्माण-श्रमिकेभ्यः 58 कोटि 32 लक्ष 38 सहस्र 136 रूप्यकाणि, छत्तीसगढ-असंगठित-कर्मकार-राज्य-सामाजिक-सुरक्षा-मण्डलेन 3,839 हितग्राहिणां खातासु 4 कोटि 77 लक्ष 50 सहस्र 750 रूप्यकाणि, तथा छत्तीसगढ-श्रम-कल्याण-मण्डलेन 3,332 हितग्राहिणां अधिकोशेषु 2 कोटि 06 लक्ष 72 सहस्र 570 रूप्यकाणि प्रत्यक्षलाभान्तरणेन (DBT) अन्तरितानि भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता