Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 सितम्बरमासः (हि.स.)। पश्चिमबङ्गालेऽग्रिमवर्षे भविष्यति विधानसभानिर्वाचनं दृष्ट्वा निर्वाचनायोगः अद्य मंगलवासरे विशेषमतदाता-सूचीपुनरीक्षणस्य (एस्।आइ।आर्।) अभियानस्य सज्जता प्रारभते। तस्याः अन्तर्गतं राज्यव्यापिनि निर्वाचनाधिकारिणां प्रशिक्षणं भविष्यति।
राज्यस्य मुख्यनिर्वाचनाधिकारी मनोज अग्रवालः अद्य प्रशिक्षणकार्यक्रमस्य उद्घाटनं करिष्यति। तेन सह अतिरिक्तमुख्यनिर्वाचनाधिकारी दिव्येन्दुदासः, अरिन्दमनेगि च अपि उपस्थिताः भविष्यन्ति। अस्य प्रशिक्षणस्य उद्देश्यः आचार्यनिर्माणं, यथा ते मण्डलस्तरीयाधिकारिणः मतदाता-सूचीपुनरीक्षणप्रक्रियायां सम्यग् मार्गदर्शनं कर्तुं शक्नुयुः।
अन्यस्मिन् चरणे सहायकजनपदाधिकारिणः, निर्वाचकपञ्जीकरणाधिकारिणश्च प्रशिक्षणं प्राप्स्यन्ति। अनन्तरं ते एव मण्डलस्तरीयाधिकारिणः प्रशिक्षयिष्यन्ति। बीएलओ नामकाः अधिकारी गृहं गत्वा मतदातृभ्यः सम्पर्कं करिष्यन्ति, प्रपत्राणि पूरयिष्यन्ति, प्रमाणपत्राणां सत्यापनं च करिष्यन्ति।
निर्वाचनायोगस्य उपायुक्तः ज्ञानेशभारती अस्य सप्ताहे कोलकातां आगमिष्यति। ते सज्जतां समीक्षां च करिष्यन्ति, अभियानस्य प्रगत्याः निरीक्षणं च करिष्यन्ति।
अधिकारिभ्यः जनपदस्तरे मतदातृ-मानचित्रणप्रक्रिया आरब्धुं निर्देशः दत्तः। सह 2002 तस्यां मतदाता-सूचौ, या अन्तिमवारं विशेषपुनरीक्षणं जातं, 2025 तस्याः नूतनसूच्याः सह तुलनां कर्तुं आदेशः दत्तः। अस्य उपक्रमस्य फलतः विशेषतया वृद्धमतदातॄणाम् उपशमः भविष्यति, ते च स्वपात्रतां प्रमाणयितुं अतिरिक्तक्लेशं न प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता