Enter your Email Address to subscribe to our newsletters
नैनीतालम्, 16 सितंबरमासः (हि.स.)। भारतमौसमविज्ञानविभागेन 14 सितम्बरदिनाङ्के उत्तराखण्डस्य अनेकांशेषु प्रबलातिप्रबलवृष्टेः सम्भावना इति सूच्य लोहितचेतावनी प्रकाशिताऽभूत्। अस्याः अन्तर्गतं नैनीतालजनपदोऽपि गण्यते। अनवरतं प्रवर्तमानवृष्टेः सम्भाव्यमानं च आपद्भयं दृष्ट्वा जनपदप्रशासनम् विद्यार्थिसुरक्ष्यर्थं मङ्गलवासरे 16 सितम्बरदिनाङ्के कक्षा-१-१२ पर्यन्तं संचालितेषु सर्वेषु शासकीय-अशासकीय-निजविद्यालयेषु सह आङ्गनवाडीकेन्द्रेषु च एकदिवसीयावकाशं घोषितवान्।
मङ्गलवासरस्य प्रभाते निर्गते आदेशे जिलाधिकारी वन्दना अवदत् यत् भूस्खलन-मार्गावरोध-जलभराव-नदीप्रवाहवृद्धि-सम्भावनां दृष्ट्वैव अयं निर्णयः कृतः। सह सर्वे शिक्षण-प्रशासनाधिकाऱिणः अपि आवश्यकतानुसारं स्वकार्यालयेषु उपस्थिति करिष्यन्ति इति निर्देशाः दत्ताः, यत् आपदावस्थायां शीघ्रं समन्वयः सुनिश्चितः स्यात्।
उल्लेखनीयम् यत् पिथौरागढजनपदस्य धारचूल-मुनस्यारी-डीडीहाटतहसीलासु अपि मङ्गलवासरे विद्यालयेषु अवकाशः घोषितः।
तथैव नैनीतालजनपदमुख्यालये सह विविधप्रदेशेषु सोमवासरसायंप्रभृति निरन्तरं प्रबलवृष्टिः प्रवहति स्म।
हिन्दुस्थान समाचार / अंशु गुप्ता