गोरखपुरे पशुचौरैः नीट्-छात्रस्य वधः कृतः, दाहकर्म-पाषाणप्रहारे च आरक्षक-कर्मी आहतः
जनसमूहेन एकं पशुचौरं निर्दयेन प्रहारेण आहतः। गोरखपुरम्, 16 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुरजनपदस्य पिपराइच्-आरक्षकक्षेत्रे सोमवासरस्य रात्रौ पशुचौरैः नीट्-परिक्षायाः कृते अध्ययनशीलः छात्रः हतः। अस्मिन् घटनायां क्रुद्धः जनसमूहः चौरं ग्रहीत
घटना से नाराज ग्रामीणों को शांत कराती पुलिस


घटना के बाद इलाके में तैनात फोर्स


जनसमूहेन एकं पशुचौरं निर्दयेन प्रहारेण आहतः।

गोरखपुरम्, 16 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुरजनपदस्य पिपराइच्-आरक्षकक्षेत्रे सोमवासरस्य रात्रौ पशुचौरैः नीट्-परिक्षायाः कृते अध्ययनशीलः छात्रः हतः। अस्मिन् घटनायां क्रुद्धः जनसमूहः चौरं ग्रहीत्वा प्रहृत्य, वाहनं दग्ध्वा, आरक्षकेषु पाषाणप्रहारं कृत्वा क्षेत्रस्य वातावरणं तनावपूर्णं कृतं। तस्मिन् समये आगताः आरक्षक-जनपदप्रशासनस्य वरिष्ठाः अधिकाऱाः स्थितिं संयमयामासुः। मुख्यमन्त्री योगी आदित्यनाथः अपि अस्याः घटनायाः संज्ञानं गृहीत्वा आदेशं दत्तवान्।

वरिष्ठआरक्षकाधीक्षकः राजकरण नैय्यरः मङ्गलवासरे वार्ताहरान् प्रति उक्तवान् यत् पिपराइच्-क्षेत्रस्य ग्रामे सोमवासरस्य रात्रौ त्रिषु प्रहरेषु द्वाभ्यां वाहनाभ्यां सह चौराः आगतवन्तः। ग्रामजनैः धावितेषु तेषु, तेषां एकं यानं पङ्के बद्धा। अन्येन वाहनात् चौराः पलायितुम् अरेभिरे। तस्मिन् समये नीट्-अध्ययनशीलः दीपकगुप्तः (19) तान् अन्वगच्छत्। तेन चौराः तमपहर्य किञ्चित् दूरीं नीत्वा गच्छन्तात् पिक्-अप्-वाहनात् धिक्कृत्य भूमौ क्षिप्तवन्तः। तत्र पतनेन मस्तके आहतः सः मृतः। केचन प्राहुः यत् तस्य मृत्युः गोलीप्रहारात् जाता। किन्तु मम निरीक्षणे तस्य देहे अग्निशस्त्रस्य आघातः न दृश्यते।

अद्यतने स्थितौ शव-परिक्षणार्थं कृते प्रेषितः। येन यथा रिपोर्ट् आगच्छति, तस्यानुसारं क्रियाः करिष्यन्ते। अस्मिन् प्रकरणे परिवारसहितं संवादः कृतः, तेषां कथनम् अपि संज्ञानं प्राप्तः। अस्य परिक्षणस्यकृते पञ्चसङ्घाः नियोजिताः। यः चौरं ग्रामजनैः गृहीतः, सः प्रहारेण आहतः। चिकित्सायै सः चिकित्सालयं नीतः। तस्मिन् समये पाषाणप्रहारात् आरक्षककर्मी अपि आहतः, सः अपि चिकित्सायै चिकित्सालये नीतः।

एसएसपी उक्तवान् यत् अद्यापि प्राप्तया सूचनानुसारं पञ्चसङ्घाः नियुक्ताः, शीघ्रमेव रहस्यं उद्घाट्यते।

जनपदाधिकारी दीपकमीणा उक्तवान्—“पिपराइच्-घटना दुःखदास्ति। आरक्षक-क्रिया प्रवृत्ता अस्ति, शीघ्रमेव एतस्य निवारणं भविष्यति। परिजनेषु सह संवादः कृतः। तेषां यत् यत् आभावः, तत् पूर्यते। स्थानिकस्तरे यत् सहाय्यं शक्यते, तत् प्रशासनं करिष्यति। शवपरिक्षणस्य कृते दाहसंस्कारः प्रथमप्राथमिकता। आरक्षसहयोग-अभावे विषये जनपदाधिकारी उक्तवान्—सर्वे पक्षाः श्रुताः, सर्वेषां वचनानि ग्राह्याणि। दोषिणां गृहीतिः अस्माकं प्रथमप्राथमिकता। अनन्तरं पुनः परिवारसहितं संवादः कृत्य, आवश्यकं क्रियमाणं कार्यं करिष्यते।”

मुख्यमन्त्री योगी आदित्यनाथः अपि अस्मिन् प्रकरणे संज्ञानं ग्रहीत्वा पीडितपरिवाराय सर्वं सहाय्यं प्रदातुम् आदेशं दत्तवान्। तेन दोषिणां विरुद्धं कठोरं क्रियाप्रवर्तनं आरक्षकाधिकारिणः प्रति आज्ञापितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता