दॉयांगपरियोजनायाः चतुर्द्वारम् उद्घाटयितुं सरूपथारे जलप्लावनं, 500 तः अधिकाः जनाः प्रभाविताः
गोलाघाटम् (असमः), 16 सितम्बरमासः (हि.स.)।दॉयाङ्गजलविद्युतपरियोजनायाः चत्वारः कपाटाः उद्घाटिताः इति कारणेन सरूपथारप्रदेशस्य बहवः भागाः प्रचण्डपूरप्रभाविताः अभवन्। बोरबिलग्रामे पञ्चशताधिकजनाः पुरेण प्रभाविताः सन्ति। एस्.डी.आर्.एफ्. तथा एन्.डी.आर्.एफ्.
दॉयांगपरियोजनायाः चतुर्द्वारम् उद्घाटयितुं सरूपथारे जलप्लावनं, 500 तः अधिकाः जनाः प्रभाविताः


गोलाघाटम् (असमः), 16 सितम्बरमासः (हि.स.)।दॉयाङ्गजलविद्युतपरियोजनायाः चत्वारः कपाटाः उद्घाटिताः इति कारणेन सरूपथारप्रदेशस्य बहवः भागाः प्रचण्डपूरप्रभाविताः अभवन्। बोरबिलग्रामे पञ्चशताधिकजनाः पुरेण प्रभाविताः सन्ति। एस्.डी.आर्.एफ्. तथा एन्.डी.आर्.एफ्. इत्येतयोः दलौ राहतकार्ये उद्धारकार्ये च संलग्नौ स्तः। इतरेण दॉयाङ्गनद्याः जलस्तरः अधिकं भविष्यति इति आशङ्कया स्थानीयजनानां चिन्ता वर्धिता।

हिन्दुस्थान समाचार