मोदिनो नेतृत्वे विकसित राष्ट्रं निर्माति भारतम् - डा.दिनेश शर्मा
लखनऊ,16 सितम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) वरिष्ठनेता, उत्तरप्रदेशस्य पूर्व-उपमुख्यमंत्री डॉ. दिनेशशर्मा अवदन् यत् नरेन्द्रमोदिना नेतृत्वे भारतं विकसितराष्ट्रं भविष्यति। सः आरोग्ये स्थित्वा शतायुः भूयात्, एषः एव अस्माकं ईश्वरं प्रति प्र
डा. दिनेश शर्मा


लखनऊ,16 सितम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) वरिष्ठनेता, उत्तरप्रदेशस्य पूर्व-उपमुख्यमंत्री डॉ. दिनेशशर्मा अवदन् यत् नरेन्द्रमोदिना नेतृत्वे भारतं विकसितराष्ट्रं भविष्यति। सः आरोग्ये स्थित्वा शतायुः भूयात्, एषः एव अस्माकं ईश्वरं प्रति प्रार्थनाभूतः।डॉ. दिनेशशर्मा स्वस्य प्रधानमन्त्रिणा सह सम्बन्धान् स्मृत्वा बुधवासरे अवदत् यत् नरेन्द्रमोदौ विशेषता या मया सदा अनुभविता सा अस्ति—सूक्ष्मतां ज्ञातुं सामर्थ्यम्। ते नामानि, मुखानि, व्यक्तिगत-सूचनाः च स्मरन्ति, या अन्येषां दृष्टेः अपगताः भवन्ति। तेषां व्यक्तिगत-सम्बन्धभावना प्रत्येकं जनं सम्मानितं, महत्त्वपूर्णं च अनुभवयति।पूर्व-उपमुख्यमंत्री स्वस्य सामाजिक-माध्यमे लिखितवान् यत्—लखनौ-महानगराध्यक्षत्वे मम विवाहः विलम्बेन जातः। तस्मिन् समये गोवायां भारतीयजनतापक्षस्य राष्ट्रीयकार्यकारिण्याः बैठक आसीत्। अहं स्वपत्नी सह तत्र गतः। केवलं मम उपवेशन-भागः आसीत्, किन्तु परं येऽपि जनाः परिवारैः सह आगताः, ते सर्वे मिलित्वा भोजनं कृतवन्तः। मनोहरपारिकरस्य आग्रहात् अहं सपत्नी गतः।भारतीयजनतायुवदलस्य उत्तरप्रदेशाध्यक्षत्वकाले एव मम मोदिना परिचयः जातः। मम विवाहं सति, अहं तस्य विषये मोदिं न उक्तवान्। तदा ते गुजरातमुख्यमन्त्री आसीत्। रात्रिभोजनकाले, यदा वयं भोजयामः, तदा मम पश्चात् मोदिनः स्वरः श्रुतः—“कथं भवति?” इति। अहं सादरं तान् नमस्कृत्य संकोचं अनुभूतवान्, यतः मम पत्नी सह आसीत्।मम विस्मयः वर्धितः, यदा ते अवदन्—“आम्, मम ज्ञातं यत् भवतः विवाहः जातः” इति, ततः स्मितपूर्वकं अस्माकं समीपं आगत्य स्थितवन्तः। यदा वयं उत्थातुं सज्जाः आसीत्, तदा ते अवदन्—“उपविशत। विवाहजीवनं प्रविश्य उत्तमं कृतवान् असि, किन्तु माम् अल्पं हानिं कृतवानसि।अहं विस्मितः अभवम्, यदा ते व्याख्यातवन्तः—“त्वं मम एकं मतदातारं गुजरातात् अन्यं राज्यं प्रति नीतवानसि।” मम पत्नी गुजरातदेशी आसीत्, तां सूक्ष्मां वस्तुमपि मोदिना स्मृताम्।

------------

हिन्दुस्थान समाचार